Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Śukasaptati
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 12, 38.1 bodhisattvaścainaṃ vṛttāntamaśrauṣīt /
Mahābhārata
MBh, 3, 188, 9.2 bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha /
MBh, 5, 38, 30.2 lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ //
MBh, 7, 116, 27.1 na hi jānāmi vṛttāntaṃ dharmarājasya keśava /
MBh, 12, 168, 21.2 lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ //
Rāmāyaṇa
Rām, Su, 56, 2.2 jāmbavān kāryavṛttāntam apṛcchad anilātmajam //
Rām, Su, 56, 87.2 hanūmanmama vṛttāntaṃ vaktum arhasi rāghave //
Rām, Yu, 40, 51.1 imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 79.2 pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau //
BKŚS, 3, 85.2 vidyādharaḥ kathitavān vṛttāntaṃ munisaṃnidhau //
BKŚS, 5, 165.2 ācakṣate sma vṛttāntam āśramānayanād iti //
BKŚS, 11, 90.2 vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan //
BKŚS, 14, 104.1 sa madvṛttāntam ajñātvā daśāṃ yāsyati kāmapi /
BKŚS, 18, 410.2 tasmai tanmṛtyuvṛttāntaṃ kathaṃ śakṣyatha śaṃsitum //
BKŚS, 20, 68.1 evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī /
BKŚS, 20, 97.1 ityādibahuvṛttāntaṃ paśyatā pretaketakam /
BKŚS, 20, 309.2 bhrātuḥ kathaya vṛttāntam iti tenoditaṃ tataḥ //
BKŚS, 20, 344.2 pratīkāraśatāvadhyaṃ vṛttāntaṃ taṃ na bodhitaḥ //
BKŚS, 22, 74.2 pitā śrāvitavān etaṃ vṛttāntaṃ pūrvamantritam //
BKŚS, 22, 181.1 śanaiś cākathayat tasyai vṛttaṃ vṛttāntam ātmanaḥ /
BKŚS, 25, 94.1 yātāyām atha yāminyāṃ buddhvā vṛttāntam īdṛśam /
BKŚS, 26, 43.1 evaṃ ca mama vṛttāntaṃ vijānann api gomukhaḥ /
BKŚS, 27, 72.2 yuṣmadvṛttāntam akhilaṃ tadā kathitavān aham //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 1, 81.1 tataḥ pravṛttāsu prītisaṃkathāsu priyavayamyagaṇānuyuktaḥ svasya ca somadattapuṣpodbhevayāścaritam anuvarṇya suhṛdāmapi vṛttāntaṃ krameṇa śrotuṃ kṛtaprastāvastāṃśca taduktāvanvayuṅkta //
DKCar, 2, 4, 61.0 aśrāvayacca tanayavārtāṃ tārāvalī kāntimatyai somadevīsulocanendrasenābhyaśca pūrvajātivṛttāntam //
DKCar, 2, 4, 124.0 janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat //
DKCar, 2, 6, 229.1 tadanantaramasau nitambavatīvṛttāntam aprākṣīt //
DKCar, 2, 8, 182.0 etasminkarmaṇi matsauṣṭhavenātihṛṣṭaṃ kirātamasmi pṛṣṭavān api jānāsi māhiṣmatīvṛttāntam iti //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Harṣacarita
Harṣacarita, 1, 139.1 vayamapi śuśrūṣavo vṛttāntamāyuṣmatyoḥ //
Matsyapurāṇa
MPur, 53, 16.1 vārāhakalpavṛttāntamadhikṛtya parāśaraḥ /
MPur, 53, 28.1 yat tad īśānakaṃ kalpaṃ vṛttāntamadhikṛtya ca /
Viṣṇupurāṇa
ViPur, 5, 20, 17.1 akrūrāgamavṛttāntamupalabhya tathā dhanuḥ /
Bhāratamañjarī
BhāMañj, 1, 53.1 nijavṛttāntamāvedya yācitā tena sā dadau /
BhāMañj, 1, 317.2 vṛṣaparvāṇamabhyetya sutā vṛttāntamabhyadhāt //
BhāMañj, 1, 362.2 uvāca janmavṛttāntaṃ pātanaṃ ca divo bhuvi //
BhāMañj, 1, 472.1 sarvajñaṃ jñātavṛttāntaṃ pūjitaṃ taṃ purodhasā /
BhāMañj, 1, 589.1 kurubhyaḥ pāṇḍuvṛttāntaṃ tatsutānāṃ ca saṃbhavam /
BhāMañj, 1, 746.2 nivedya chadmavṛttāntaṃ pārthebhyaḥ khanako niśi //
BhāMañj, 1, 786.1 tadvṛttāntamatha jñātvā hiḍimbāvacasā pṛthā /
BhāMañj, 1, 838.1 tato viditavṛttāntaṃ vidhāya pṛthuvikramam /
BhāMañj, 1, 1273.2 svavṛttāntaṃ mithaḥ pṛṣṭvā tasthatuḥ premanirbharau //
BhāMañj, 5, 159.1 tābhyāṃ nivedya vṛttāntaṃ dṛṣṭaḥ saṃspṛṣṭasaṃśayam /
BhāMañj, 5, 397.1 taṃ vṛttāntamatha jñātvā kupito bhujagāntakaḥ /
BhāMañj, 5, 599.2 munīnyayāce pravrajyāṃ svavṛttāntaṃ nivedya tam //
BhāMañj, 5, 607.1 tasyā vṛttāntamākarṇya so 'vadatsaralāśayaḥ /
BhāMañj, 5, 648.2 yakṣaśca vīkṣya tāṃ śrutvā tadvṛttāntamabhāṣata //
BhāMañj, 5, 651.2 pitre svapuramāsādya vṛttāntaṃ svaṃ nyavedayat //
BhāMañj, 7, 229.2 śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat /
BhāMañj, 12, 89.1 śrāvitaḥ karṇavṛttāntaṃ sa mātrā gūḍhasaṃbhavam /
BhāMañj, 13, 1144.2 adhyāpayantamabhyetya svavṛttāntaṃ nyavedayat //
BhāMañj, 13, 1321.2 nivedya nijavṛttāntaṃ rājye putraśataṃ vyadhāt //
BhāMañj, 13, 1406.1 māmuttarāṃ diśaṃ viddhi strīvṛttāntaṃ pradarśitam /
BhāMañj, 13, 1408.1 tato vadanyamabhyetya strīvṛttāntaṃ nivedya tam /
BhāMañj, 13, 1496.2 vepamānāḥ svavṛttāntaṃ nahuṣāya nyavedayan //
BhāMañj, 13, 1542.1 tadvṛttāntamahaṃ śrutvā prārthanā bahuśastayoḥ /
BhāMañj, 14, 169.1 tato nivedya vṛttāntaṃ jagāda bhujagātmajā /
Hitopadeśa
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Hitop, 4, 61.7 sa cātmavṛttāntam akathayat /
Kathāsaritsāgara
KSS, 1, 4, 90.2 tatropakośāvṛttāntaṃ tam aśrauṣaṃ mahādbhutam //
KSS, 1, 6, 61.2 vṛttāntaṃ cāvadattasmai so 'pi cainamabhāṣata //
KSS, 1, 7, 22.1 evamuktvā svavṛttāntaṃ virate śarvavarmaṇi /
KSS, 1, 8, 29.2 namaskṛtya ca papraccha taṃ vṛttāntaṃ mahīpatiḥ //
KSS, 2, 1, 22.2 imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham //
KSS, 2, 2, 69.1 āmajjanāntaṃ vṛttāntaṃ sakhyus tasya ca varṇayan /
KSS, 2, 2, 156.1 pṛṣṭvā tataśca vṛttāntamāśvāsya ca kṛpākulaḥ /
KSS, 2, 2, 176.2 kaṇṭhe jagrāha sarvaṃ ca vṛttāntaṃ paripṛṣṭavān //
KSS, 2, 2, 177.2 ārabhya nijavṛttāntaṃ pitṛvyāya nyavedayat //
KSS, 2, 4, 160.2 śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam //
KSS, 2, 4, 191.2 pṛṣṭaścāmūlataḥ sarvaṃ vṛttāntaṃ tamavarṇayat //
KSS, 2, 5, 85.2 papracchuḥ padmavṛttāntaṃ so 'pi kṣībaḥ śaśaṃsa tam //
KSS, 2, 5, 161.2 ityākulā ca sā śvaśrvastaṃ vṛttāntamavarṇayat //
KSS, 2, 5, 171.2 bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata //
KSS, 3, 3, 24.2 akālāśanipātograṃ svavṛttāntaṃ nyavedayat //
KSS, 3, 3, 96.2 śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ //
KSS, 3, 3, 103.2 ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca //
KSS, 3, 4, 124.1 prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam /
KSS, 3, 5, 47.1 tatra svabhāryāvṛttāntaṃ vakṣaḥsthaviṣaduḥsaham /
KSS, 3, 6, 53.2 atra cāgamavṛttāntaṃ siddhiṃ ca śṛṇu me prabho //
KSS, 3, 6, 182.2 kālarātrikṛtaṃ sarvaṃ svavṛttāntaṃ nyavedayat //
KSS, 4, 2, 98.2 kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat //
KSS, 4, 2, 132.1 praveśya mandiraṃ cāsmān vṛttāntaṃ paripṛcchya ca /
KSS, 4, 2, 180.2 sa papraccha tataḥ so 'pi tasmai vṛttāntam abravīt //
KSS, 5, 1, 81.1 śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
KSS, 5, 2, 65.2 nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ //
KSS, 5, 2, 157.2 tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam //
KSS, 5, 2, 159.2 hṛṣṭastatprāptivṛttāntaṃ tasyai ca samavarṇayat //
KSS, 5, 3, 120.1 śaktidevo 'pi vṛttāntaṃ tathā taṃ kṛtsnam abravīt /
KSS, 5, 3, 125.2 rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam //
KSS, 6, 1, 204.2 adya pṛṣṭau ca vṛttāntaṃ sa caiṣa kathito mayā //
Śukasaptati
Śusa, 5, 3.1 tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 22.1 ācaṣṭa sarvavṛttāntaṃ kharāsuravadhe kṛtam /
Kokilasaṃdeśa
KokSam, 2, 35.2 pṛcchantī vā malayavapanaṃ praśrayānmatpravṛttiṃ madvṛttāntaṃ kathaya kaṭhinasyeti vā prārthayantī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 48.3 samastaṃ kathayāmāsa vṛttāntaṃ svaṃ purātanam //