Occurrences

Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kathāsaritsāgara

Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 21.1 brāhmaṇyāś ca vṛddhāyā jīvapatyā jīvaprajāyā agāra etāṃ rātriṃ vaset //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 124.1 asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhur abhūt patiḥ /
Divyāvadāna
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Divyāv, 18, 532.1 tatastena vaṇigdārakeṇa tasyā vṛddhāyā abhihitaṃ kutrāsmākaṃ saṃgataṃ bhaviṣyati tayā abhihitaṃ madīye gṛhe //
Divyāv, 18, 540.1 sa dārako labdhānujñastasyā vṛddhāyā gṛhaṃ gataḥ //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Kathāsaritsāgara
KSS, 3, 4, 255.2 brāhmaṇyāstatra kasyāścidvṛddhāyāḥ prāviśadgṛham //