Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 1, 185, 9.2 tāṃ caiva vṛddhāṃ pariviṣya tāṃśca narapravīrān svayam apyabhuṅkta //
MBh, 12, 220, 111.1 yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate /
MBh, 12, 277, 9.1 bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām /
MBh, 13, 19, 24.1 tapasvinīṃ mahābhāgāṃ vṛddhāṃ dīkṣām anuṣṭhitām /
MBh, 13, 20, 44.2 vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām //
MBh, 13, 24, 64.1 anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm /
MBh, 13, 107, 124.1 vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām /
MBh, 14, 93, 20.1 jānan vṛddhāṃ kṣudhārtāṃ ca śrāntāṃ glānāṃ tapasvinīm /
MBh, 15, 28, 8.2 śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure //
MBh, 15, 29, 11.2 jaṭilāṃ tāpasīṃ vṛddhāṃ kuśakāśaparikṣatām //
Rāmāyaṇa
Rām, Ay, 58, 30.1 imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm /
Rām, Ay, 109, 7.1 patnīṃ ca samanuprāptāṃ vṛddhām āmantrya satkṛtām /
Rām, Ay, 109, 13.2 abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā //
Rām, Ay, 109, 18.1 śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām /
Rām, Ār, 17, 11.2 bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati //
Rām, Ār, 17, 15.2 vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase //
Rām, Ki, 49, 32.1 tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 212.2 vṛddhāṃ duḥkhitakām asvāṃ tyaktvā deśāntaraṃ gataḥ //
BKŚS, 19, 33.1 kālindīnīlakālīṃ ca vṛddhāṃ piṅgaśiroruhām /
BKŚS, 21, 110.1 ekadā tām abhāṣanta vṛddhām āgatya bāndhavāḥ /
Liṅgapurāṇa
LiPur, 2, 11, 18.1 ūrjāmāhurumāṃ vṛddhāṃ vasiṣṭhaṃ ca maheśvaram /
Suśrutasaṃhitā
Su, Cik., 24, 123.1 vṛddhāṃ ca sandhyayoścāpi gacchato jīvitakṣayaḥ /
Bhāratamañjarī
BhāMañj, 12, 17.1 dharmasūnustato vṛddhāṃ praṇanāma pativratām /
BhāMañj, 13, 1389.2 dadarśa maṇiparyaṅke vṛddhāṃ bhāsvarabhūṣaṇām //
Kathāsaritsāgara
KSS, 1, 3, 55.2 jīrṇaṃ tadantare caikāṃ vṛddhāṃ yoṣitam aikṣata //
KSS, 1, 3, 56.1 pradānapūrvaṃ saṃtoṣya tāṃ vṛddhāmādṛtastayā /