Occurrences

Kāśikāvṛtti

Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.1 vṛddhiśabdaḥ saṃjñātvena vidhīyate pratyekam ādaicāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.9 vṛddhipradeśāḥ sici vṛddhiḥ parasmaipadeṣu ityevamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.9 vṛddhipradeśāḥ sici vṛddhiḥ parasmaipadeṣu ityevamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.3 vṛddhiguṇau svasaṃjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.8 vṛddhiḥ khalv api akārṣīt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.14 guṇavṛddhī svasaṃjñayā vidhīyete tatra ikaḥ iti etadupasthitaṃ draṣṭavyam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.24 punar guṇavṛddhigrahaṇaṃ svasaṃjñayā vidhāne niyamārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.1 dhātvekadeśo dhātuḥ tasya lopo yasmin ārdhadhātuke tad ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.2 kṅinnimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.14 mṛjer ajādau saṃkrame vibhāṣā vṛddhir iṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.15 saṃkramo nāma guṇavṛddhipratiṣedhaviṣayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.1 dīdhīvevyoḥ iṭaś ca ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.6 vṛddhir iṭo na sambhavati iti laghūpadhaguṇasyātra pratiṣedhaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 3.0 āṭaḥ paro yo ac aci ca pūrvo ya āṭ tayoḥ pūrvaparayoḥ āḍacoḥ sthāne vṛddhir ekādeśo bhavati //