Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8208
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nimittasaptamy eṣā / (1.1) Par.?
kṅinnimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ / (1.2) Par.?
citaḥ citavān / (1.3) Par.?
stutaḥ stutavān / (1.4) Par.?
bhinnaḥ bhinnavān / (1.5) Par.?
mṛṣṭaḥ mṛṣṭavān / (1.6) Par.?
Text
ṅiti khalv api cinutaḥ cinvanti / (1.7) Par.?
mṛṣṭaḥ mṛjanti / (1.8) Par.?
gakāro 'pi atra cartvabhūto nirdiśyate / (1.9) Par.?
glājisthaś ca ksnuḥ jiṣṇuḥ / (1.10) Par.?
bhūṣṇuḥ / (1.11) Par.?
ikaḥ ityeva / (1.12) Par.?
kāmayate laigavāyanaḥ / (1.13) Par.?
mṛjer ajādau saṃkrame vibhāṣā vṛddhir iṣyate / (1.14) Par.?
saṃkramo nāma guṇavṛddhipratiṣedhaviṣayaḥ / (1.15) Par.?
parimṛjanti parimārjanti / (1.16) Par.?
parimṛjantu parimārjantu / (1.17) Par.?
laghūpadhaguṇasya apyatra pratiṣedhaḥ / (1.18) Par.?
acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti // (1.19) Par.?
Duration=0.036540031433105 secs.