Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 199, 35.18 meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam //
MBh, 1, 211, 19.3 devavṛndaḥ sadā tvāṃ tu smṛtvā vijayate 'surān /
MBh, 3, 150, 19.3 varṣatām iva meghānāṃ vṛndāni dadṛśe tadā //
MBh, 4, 18, 32.1 abhyakīryanta vṛndāni dāmagranthim udīkṣatām /
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 53, 65.1 tato vṛndena mahatā rathānāṃ rathayūthapaḥ /
MBh, 4, 61, 18.2 tasthau vimukto rathavṛndamadhyād rāhuṃ vidāryeva sahasraraśmiḥ //
MBh, 4, 66, 12.2 acarad rathavṛndeṣu nighnaṃsteṣāṃ varān varān //
MBh, 5, 54, 55.1 saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa /
MBh, 5, 179, 20.2 vāditrāṇi ca divyāni meghavṛndāni caiva ha //
MBh, 6, 50, 40.1 aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ /
MBh, 6, 54, 2.1 athainaṃ rathavṛndena koṣṭakīkṛtya bhārata /
MBh, 6, 56, 16.2 prāsaiśca khaḍgaiśca samāhatāni sadaśvavṛndāni sadaśvavṛndaiḥ //
MBh, 6, 56, 16.2 prāsaiśca khaḍgaiśca samāhatāni sadaśvavṛndāni sadaśvavṛndaiḥ //
MBh, 6, 59, 11.3 pothayan rathavṛndāni vājivṛndāni cābhibhūḥ //
MBh, 6, 59, 11.3 pothayan rathavṛndāni vājivṛndāni cābhibhūḥ //
MBh, 6, 76, 15.1 vṛndaiḥ sthitāścāpi susamprayuktāś cakāśire dantigaṇāḥ samantāt /
MBh, 6, 77, 13.2 aśvavṛndair mahadbhiśca ṛṣṭitomaradhāribhiḥ //
MBh, 6, 87, 13.1 gajānīkaṃ ca samprekṣya meghavṛndam ivodyatam /
MBh, 6, 114, 29.2 meghavṛndaparibhraṣṭā vicchinneva śatahradā //
MBh, 7, 48, 45.1 rathāśvavṛndaiḥ sahasādibhir hataiḥ praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ /
MBh, 7, 138, 27.1 sarveṣu sainyeṣu padātisaṃghā vyāmiśritā hastirathāśvavṛndaiḥ /
MBh, 7, 161, 49.1 saṃsaktāni vyadṛśyanta rathavṛndāni māriṣa /
MBh, 7, 172, 26.2 aśvavṛndānyadṛśyanta rathavṛndāni cābhibho /
MBh, 7, 172, 26.2 aśvavṛndānyadṛśyanta rathavṛndāni cābhibho /
MBh, 8, 37, 27.2 meghavṛndād yathā mukto bhāskaras tāpayan prajāḥ //
MBh, 8, 43, 28.1 rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ /
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 9, 26, 25.1 mama hyetad aśaktaṃ vai vājivṛndam ariṃdama /
MBh, 11, 9, 12.1 tānyudīrṇāni nārīṇāṃ tadā vṛndānyanekaśaḥ /
MBh, 11, 11, 5.1 sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama /
MBh, 11, 16, 57.2 snuṣāṇāṃ dhṛtarāṣṭrasya paśya vṛndānyanekaśaḥ //