Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7975
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vartamāne tathā yuddhe ghorarūpe bhayāvahe / (1.2) Par.?
tamasā saṃvṛte loke rajasā ca mahīpate / (1.3) Par.?
nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ // (1.4) Par.?
anumānena saṃjñābhir yuddhaṃ tad vavṛte mahat / (2.1) Par.?
naranāgāśvamathanaṃ paramaṃ lomaharṣaṇam // (2.2) Par.?
droṇakarṇakṛpā vīrā bhīmapārṣatasātyakāḥ / (3.1) Par.?
anyonyaṃ kṣobhayāmāsuḥ sainyāni nṛpasattama // (3.2) Par.?
vadhyamānāni sainyāni samantāt tair mahārathaiḥ / (4.1) Par.?
tamasā rajasā caiva samantād vipradudruvuḥ // (4.2) Par.?
te sarvato vidravanto yodhā vitrastacetasaḥ / (5.1) Par.?
ahanyanta mahārāja dhāvamānāśca saṃyuge // (5.2) Par.?
mahārathasahasrāṇi jaghnur anyonyam āhave / (6.1) Par.?
andhe tamasi mūḍhāni putrasya tava mantrite // (6.2) Par.?
tataḥ sarvāṇi sainyāni senāgopāśca bhārata / (7.1) Par.?
vyamuhyanta raṇe tatra tamasā saṃvṛte sati // (7.2) Par.?
dhṛtarāṣṭra uvāca / (8.1) Par.?
teṣāṃ saṃloḍyamānānāṃ pāṇḍavair nihataujasām / (8.2) Par.?
andhe tamasi magnānām āsīt kā vo matistadā // (8.3) Par.?
kathaṃ prakāśasteṣāṃ vā mama sainyeṣu vā punaḥ / (9.1) Par.?
babhūva loke tamasā tathā saṃjaya saṃvṛte // (9.2) Par.?
saṃjaya uvāca / (10.1) Par.?
tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai / (10.2) Par.?
senāgoptṝn athādiśya punar vyūham akalpayat // (10.3) Par.?
droṇaḥ purastājjaghane tu śalyas tathā drauṇiḥ pārśvataḥ saubalaśca / (11.1) Par.?
svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām // (11.2) Par.?
uvāca sarvāṃśca padātisaṃghān duryodhanaḥ pārthiva sāntvapūrvam / (12.1) Par.?
utsṛjya sarve paramāyudhāni gṛhṇīta hastair jvalitān pradīpān // (12.2) Par.?
te coditāḥ pārthivasattamena tataḥ prahṛṣṭā jagṛhuḥ pradīpān / (13.1) Par.?
sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām // (13.2) Par.?
mahādhanair ābharaṇaiśca divyaiḥ śastraiḥ pradīptair abhisaṃpatadbhiḥ / (14.1) Par.?
kṣaṇena sarve vihitāḥ pradīpā vyadīpayaṃśca dhvajinīṃ tadāśu // (14.2) Par.?
sarvāstu senā vyatisevyamānāḥ padātibhiḥ pāvakatailahastaiḥ / (15.1) Par.?
prakāśyamānā dadṛśur niśāyāṃ yathāntarikṣe jaladās taḍidbhiḥ // (15.2) Par.?
prakāśitāyāṃ tu tathā dhvajinyāṃ droṇo 'gnikalpaḥ pratapan samantāt / (16.1) Par.?
rarāja rājendra suvarṇavarmā madhyaṃ gataḥ sūrya ivāṃśumālī // (16.2) Par.?
jāmbūnadeṣvābharaṇeṣu caiva niṣkeṣu śuddheṣu śarāvareṣu / (17.1) Par.?
pīteṣu śastreṣu ca pāvakasya pratiprabhāstatra tato babhūvuḥ // (17.2) Par.?
gadāśca śaikyāḥ parighāśca śubhrā ratheṣu śaktyaśca vivartamānāḥ / (18.1) Par.?
pratiprabhā raśmibhir ājamīḍha punaḥ punaḥ saṃjanayanti dīptāḥ // (18.2) Par.?
chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan / (19.1) Par.?
vyāghūrṇamānāśca suvarṇamālā vyāyacchatāṃ tatra tadā virejuḥ // (19.2) Par.?
śastraprabhābhiśca virājamānaṃ dīpaprabhābhiśca tadā balaṃ tat / (20.1) Par.?
prakāśitaṃ cābharaṇaprabhābhir bhṛśaṃ prakāśaṃ nṛpate babhūva // (20.2) Par.?
pītāni śastrāṇyasṛgukṣitāni vīrāvadhūtāni tanudruhāṇi / (21.1) Par.?
dīptāṃ prabhāṃ prājanayanta tatra tapātyaye vidyud ivāntarikṣe // (21.2) Par.?
prakampitānām abhighātavegair abhighnatāṃ cāpatatāṃ javena / (22.1) Par.?
vaktrāṇyaśobhanta tadā narāṇāṃ vāyvīritānīva mahāmbujāni // (22.2) Par.?
mahāvane dāva iva pradīpte yathā prabhā bhāskarasyāpi naśyet / (23.1) Par.?
tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā // (23.2) Par.?
tat saṃpradīptaṃ balam asmadīyaṃ niśāmya pārthāstvaritāstathaiva / (24.1) Par.?
sarveṣu sainyeṣu padātisaṃghān acodayaṃste 'tha cakruḥ pradīpān // (24.2) Par.?
gaje gaje sapta kṛtāḥ pradīpā rathe rathe caiva daśa pradīpāḥ / (25.1) Par.?
dvāvaśvapṛṣṭhe paripārśvato 'nye dhvajeṣu cānye jaghaneṣu cānye // (25.2) Par.?
senāsu sarvāsu ca pārśvato 'nye paścāt purastācca samantataśca / (26.1) Par.?
madhye tathānye jvalitāgnihastāḥ senādvaye 'pi sma narā viceruḥ // (26.2) Par.?
sarveṣu sainyeṣu padātisaṃghā vyāmiśritā hastirathāśvavṛndaiḥ / (27.1) Par.?
madhye tathānye jvalitāgnihastā vyadīpayan pāṇḍusutasya senām // (27.2) Par.?
tena pradīptena tathā pradīptaṃ balaṃ tad āsīd balavad balena / (28.1) Par.?
bhāḥ kurvatā bhānumatā graheṇa divākareṇāgnir ivābhitaptaḥ // (28.2) Par.?
tayoḥ prabhāḥ pṛthivīm antarikṣaṃ sarvā vyatikramya diśaśca vṛddhāḥ / (29.1) Par.?
tena prakāśena bhṛśaṃ prakāśaṃ babhūva teṣāṃ tava caiva sainyam // (29.2) Par.?
tena prakāśena divaṃgamena saṃbodhitā devagaṇāśca rājan / (30.1) Par.?
gandharvayakṣāsurasiddhasaṃghāḥ samāgamann apsarasaśca sarvāḥ // (30.2) Par.?
tad devagandharvasamākulaṃ ca yakṣāsurendrāpsarasāṃ gaṇaiśca / (31.1) Par.?
hataiśca vīrair divam āruhadbhir āyodhanaṃ divyakalpaṃ babhūva // (31.2) Par.?
rathāśvanāgākuladīpadīptaṃ saṃrabdhayodhāhatavidrutāśvam / (32.1) Par.?
mahad balaṃ vyūḍharathāśvanāgaṃ surāsuravyūhasamaṃ babhūva // (32.2) Par.?
tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam / (33.1) Par.?
śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham // (33.2) Par.?
tasminmahāgnipratimo mahātmā saṃtāpayan pāṇḍavān vipramukhyaḥ / (34.1) Par.?
gabhastibhir madhyagato yathārko varṣātyaye tadvad abhūnnarendra // (34.2) Par.?
Duration=0.28148007392883 secs.