Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 55, 16.1 tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ /
MBh, 1, 96, 31.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 1, 124, 32.2 ceratur nirmalagadau samadāviva govṛṣau //
MBh, 1, 126, 37.2 uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣastadā /
MBh, 1, 162, 18.9 bhūtātmane gopataye vṛṣāya /
MBh, 2, 26, 13.1 tau sametya mahārāja kurucedivṛṣau tadā /
MBh, 3, 31, 25.1 maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ /
MBh, 3, 56, 6.2 kaliścaiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt //
MBh, 3, 56, 7.2 dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ //
MBh, 3, 82, 85.2 yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet //
MBh, 3, 131, 16.1 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā /
MBh, 3, 188, 10.2 vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣvabhavat purā //
MBh, 3, 218, 26.2 arcayāmāsa suprīto bhagavān govṛṣadhvajaḥ //
MBh, 3, 286, 18.2 tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā //
MBh, 3, 293, 13.2 vasuṣeṇa iti khyāto vṛṣa ityeva ca prabhuḥ //
MBh, 3, 294, 1.2 devarājam anuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ /
MBh, 4, 2, 4.3 vṛṣo vā mahiṣo vāpi nāgo vā ṣāṣṭihāyanaḥ /
MBh, 4, 18, 26.2 goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam //
MBh, 5, 68, 3.2 vāsudevastato vedyo vṛṣatvād vṛṣṇir ucyate //
MBh, 6, 42, 8.2 bhīmaseno mahābāhuḥ prāṇadad govṛṣo yathā //
MBh, 6, 55, 60.2 govṛṣāviva nardantau viṣāṇollikhitāṅkitau //
MBh, 6, 92, 31.1 yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat /
MBh, 6, 102, 49.2 govṛṣāviva saṃrabdhau viṣāṇollikhitāṅkitau //
MBh, 6, 106, 8.2 bhīṣmaprepsuṃ raṇe yāntaṃ vṛṣaṃ vyāghraśiśur yathā //
MBh, 6, 117, 4.1 nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ /
MBh, 7, 2, 2.2 athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ //
MBh, 7, 10, 4.2 vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha //
MBh, 7, 14, 15.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 7, 25, 4.1 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ /
MBh, 7, 25, 4.1 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ /
MBh, 7, 80, 14.2 govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ //
MBh, 7, 80, 15.1 sa tena bhrājate rājan govṛṣeṇa mahārathaḥ /
MBh, 7, 80, 15.2 tripuraghnaratho yadvad govṛṣeṇa virājate //
MBh, 7, 96, 6.2 tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ //
MBh, 7, 101, 73.1 śataśaḥ śerate bhūmau nikṛttā govṛṣā iva /
MBh, 7, 103, 14.1 yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā /
MBh, 7, 103, 21.2 ajayat sarvasainyāni śārdūla iva govṛṣān //
MBh, 7, 103, 27.2 abhyayātāṃ mahārāja nardantau govṛṣāviva //
MBh, 7, 108, 20.1 sa kāṅkṣan bhīmasenasya vadhaṃ vaikartano vṛṣaḥ /
MBh, 7, 108, 28.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 7, 112, 45.2 sahasraśaḥ śarair muktaiḥ pāṇḍavena vṛṣeṇa ca //
MBh, 7, 114, 77.2 prahasaṃśca punar vākyaṃ bhīmam āha vṛṣastadā //
MBh, 7, 120, 69.1 tau vṛṣāviva nardantau narasiṃhau mahārathau /
MBh, 7, 120, 73.3 nivartiṣyati rādheya iti mām uktavān vṛṣaḥ //
MBh, 7, 122, 30.2 mā somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ //
MBh, 7, 162, 38.2 abhyagacchaṃstathānyonyaṃ mattā gajavṛṣā iva //
MBh, 7, 163, 12.1 tau vṛṣāviva saṃkruddhau vivṛttanayanāvubhau /
MBh, 7, 172, 72.1 astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya /
MBh, 8, 1, 16.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ /
MBh, 8, 4, 34.1 sacivo vṛṣavarmā te sūtaḥ paramavīryavān /
MBh, 8, 5, 10.3 vṛṣam apratimaskandho vṛṣabhākṣagatisvanaḥ //
MBh, 8, 20, 15.1 anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva /
MBh, 8, 26, 40.2 samajvalad bhārata pāvakābho vaikartano 'sau rathakuñjaro vṛṣaḥ //
MBh, 8, 26, 70.3 bhṛśam atiruṣitaḥ paraṃ vṛṣaḥ kurupṛtanāpatir āha madrapam //
MBh, 8, 32, 36.2 pāñcālān avadhīt pañca karṇo vaikartano vṛṣaḥ //
MBh, 8, 32, 54.2 suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ //
MBh, 8, 33, 2.1 nānāyudhasahasrāṇi preṣitāny aribhir vṛṣaḥ /
MBh, 8, 34, 31.1 tam āpatantaṃ samprekṣya karṇo vaikartano vṛṣaḥ /
MBh, 8, 63, 1.3 muktvā śokodbhavaṃ vāri netrābhyāṃ sahasā vṛṣaḥ //
MBh, 8, 66, 15.2 surottamair apy aviṣahyam ardituṃ prasahya nāgena jahāra yad vṛṣaḥ //
MBh, 8, 66, 28.1 tato vṛṣo bāṇanipātakopito mahorago daṇḍavighaṭṭito yathā /
MBh, 8, 68, 44.2 sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vṛṣaḥ //
MBh, 9, 5, 9.1 sthāṇor vṛṣasya sadṛśaṃ skandhanetragatisvaraiḥ /
MBh, 9, 11, 8.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 9, 18, 4.1 vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva /
MBh, 9, 31, 48.1 sa meghaninado harṣānnadann iva ca govṛṣaḥ /
MBh, 9, 44, 80.2 pārāvatamukhāścānye tathā vṛṣamukhāḥ pare //
MBh, 9, 55, 6.2 sa meghaninado harṣād vinadann iva govṛṣaḥ /
MBh, 12, 29, 30.1 śataṃ śatasahasrāṇāṃ vṛṣāṇāṃ hemamālinām /
MBh, 12, 43, 9.2 acyutaścyāvano 'rīṇāṃ saṃkṛtir vikṛtir vṛṣaḥ //
MBh, 12, 43, 10.1 kṛtavartmā tvam evādrir vṛṣagarbho vṛṣākapiḥ /
MBh, 12, 52, 34.1 tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā /
MBh, 12, 68, 23.1 na vṛṣāḥ sampravarteranna mathyeraṃśca gargarāḥ /
MBh, 12, 91, 13.1 vṛṣo hi bhagavān dharmo yastasya kurute hyalam /
MBh, 12, 220, 50.2 hrīniṣedhaḥ suhotraśca bhūrihā puṣpavān vṛṣaḥ //
MBh, 12, 257, 2.1 chinnasthūṇaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam /
MBh, 12, 330, 23.1 vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata /
MBh, 12, 330, 23.2 naighaṇṭukapadākhyātaṃ viddhi māṃ vṛṣam uttamam //
MBh, 12, 330, 24.1 kapir varāhaḥ śreṣṭhaśca dharmaśca vṛṣa ucyate /
MBh, 13, 14, 106.2 vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram //
MBh, 13, 14, 157.2 grāmyāṇāṃ govṛṣaścāsi bhagavāṃl lokapūjitaḥ //
MBh, 13, 17, 136.2 carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ //
MBh, 13, 17, 136.2 carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ //
MBh, 13, 75, 9.1 utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane /
MBh, 13, 75, 30.2 kṣititalaśayanaḥ śikhī yatātmā vṛṣa iva rājavṛṣastadā babhūva //
MBh, 13, 75, 30.2 kṣititalaśayanaḥ śikhī yatātmā vṛṣa iva rājavṛṣastadā babhūva //
MBh, 13, 83, 46.1 iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ /
MBh, 13, 94, 14.2 ekaikaśaḥ savṛṣāḥ samprasūtāḥ sarveṣāṃ vai śīghragāḥ śvetalomāḥ //
MBh, 13, 128, 12.2 vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca //
MBh, 13, 135, 25.2 amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ //
MBh, 13, 135, 47.1 iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ /
MBh, 14, 8, 19.2 vṛṣāya mātṛbhaktāya senānye madhyamāya ca //
MBh, 14, 59, 14.2 saṃvṛtaḥ samaraślāghī guptaḥ kṛpavṛṣādibhiḥ //