Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Kaṭhāraṇyaka

Atharvaprāyaścittāni
AVPr, 6, 2, 9.0 vṛṣṇo aśvasya saṃdānam asi vṛṣṭyai tvopanahyāmi //
Atharvaveda (Paippalāda)
AVP, 12, 12, 7.2 vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan purutrā vṛtro aśayad vyastaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 8, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
Jaiminīyabrāhmaṇa
JB, 1, 174, 4.0 vṛṣṇas te vṛṣṇyāvato viśvā retāṃsi dhīmahītītarā pratisamīkṣate //
Jaiminīyaśrautasūtra
JaimŚS, 20, 19.0 vṛṣṇas te vṛṣṇyāvato viśvā retāṃsi dhīmahītītarā pratisamīkṣate //
Kāṭhakasaṃhitā
KS, 11, 10, 35.0 vṛṣṇas saṃdānam asi //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 4, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ //
MS, 2, 4, 7, 1.11 vṛṣṇo aśvasya saṃdānam asi /
MS, 2, 4, 8, 15.0 vṛṣṇo aśvasya saṃdānam asīti //
MS, 2, 10, 4, 12.1 indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram /
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 16.0 prāsya dhārā akṣarann iti divo vṛṣṭiṃ cyāvayati vṛṣṇaḥ sutasyaujasa ity antarikṣāt //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
Taittirīyasaṃhitā
TS, 6, 4, 5, 29.0 vṛṣṇo aṃśubhyām ity āha //
TS, 6, 4, 5, 30.0 vṛṣṇo hy etāv aṃśū yau somasya //
Taittirīyāraṇyaka
TĀ, 5, 3, 5.8 vṛṣṇo aśvasya niṣpad asīty āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ /
VSM, 8, 10.2 prajāpatir vṛṣāsi retodhā reto mayi dhehi prajāpates te vṛṣṇo retodhaso retodhām aśīya //
VSM, 10, 2.1 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.2 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭram amuṣmai dehi /
Āpastambaśrautasūtra
ĀpŚS, 16, 5, 6.0 vṛṣṇo aśvasya śakenety eke //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 13.1 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya yajñena vardhatety āgnimārutam //
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
Ṛgveda
ṚV, 1, 32, 7.2 vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ //
ṚV, 1, 154, 6.2 atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri //
ṚV, 1, 164, 34.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 35.2 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma //
ṚV, 1, 175, 1.2 vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ //
ṚV, 2, 11, 9.2 arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt //
ṚV, 2, 11, 10.1 aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt /
ṚV, 2, 16, 5.1 vṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave /
ṚV, 2, 16, 6.2 vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi //
ṚV, 3, 7, 2.1 divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ /
ṚV, 3, 7, 5.1 jānanti vṛṣṇo aruṣasya śevam uta bradhnasya śāsane raṇanti /
ṚV, 3, 36, 2.2 prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ //
ṚV, 3, 38, 4.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 4, 5, 10.2 mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā //
ṚV, 4, 5, 15.1 asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca /
ṚV, 4, 21, 7.1 satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya /
ṚV, 4, 22, 6.1 tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ /
ṚV, 4, 39, 2.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ /
ṚV, 4, 41, 6.1 toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye /
ṚV, 5, 12, 2.2 nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ //
ṚV, 5, 12, 6.1 yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ /
ṚV, 5, 41, 10.1 vṛṣṇo astoṣi bhūmyasya garbhaṃ trito napātam apāṃ suvṛkti /
ṚV, 5, 42, 12.1 damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ /
ṚV, 5, 47, 6.2 upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty accha //
ṚV, 6, 6, 5.1 adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā /
ṚV, 6, 8, 1.1 pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathā jātavedasaḥ /
ṚV, 7, 3, 3.1 ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ /
ṚV, 7, 3, 5.2 niśiśānā atithim asya yonau dīdāya śocir āhutasya vṛṣṇaḥ //
ṚV, 7, 56, 18.2 ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ //
ṚV, 8, 4, 7.2 mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum //
ṚV, 8, 63, 9.1 asya vṛṣṇo vyodana uru kramiṣṭa jīvase /
ṚV, 9, 10, 6.2 vṛṣṇo harasa āyavaḥ //
ṚV, 9, 29, 1.1 prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā /
ṚV, 9, 64, 2.1 vṛṣṇas te vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ /
ṚV, 10, 3, 4.2 īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmann aktavaś cikitre //
ṚV, 10, 44, 8.2 samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati //
ṚV, 10, 92, 7.1 indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṃsye /
ṚV, 10, 92, 8.2 bhīmasya vṛṣṇo jaṭharād abhiśvaso dive dive sahuri stann abādhitaḥ //
ṚV, 10, 103, 9.1 indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṃ śardha ugram /
Ṛgvedakhilāni
ṚVKh, 1, 7, 2.1 asya pājasaḥ pibataṃ sutasya vāreṣṭhāvyāḥ paripūtasya vṛṣṇaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 118.0 āpo juṣāṇo vṛṣṇo varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 86.0 vṛṣṇo niṣpad asi prājāpatyam ity aśvaśakāni vyāharati //