Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Ṛgveda
Mahābhārata
Kirātārjunīya
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Hitopadeśa

Aitareyabrāhmaṇa
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
Atharvaveda (Śaunaka)
AVŚ, 5, 24, 5.1 mitrāvaruṇau vṛṣṭyādhipatī tau māvatām /
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 11.0 ete vai vṛṣṭyāḥ pradātāraḥ //
MS, 2, 4, 8, 8.0 yat kārīryā yājayanti vṛṣṭyā annādyasyāvaruddhyai //
MS, 2, 4, 8, 26.0 vṛṣṭyā annādyasyāvaruddhyai //
MS, 2, 4, 8, 35.0 ete vai vṛṣṭyāḥ pradātāraḥ //
MS, 2, 5, 7, 57.0 ete vai vṛṣṭyāḥ pradātāraḥ //
Taittirīyasaṃhitā
TS, 2, 1, 8, 5.4 prajāpatir vai vṛṣṭyā īśe /
Vaitānasūtra
VaitS, 3, 9, 3.1 maitrāvaruṇasya mitrāvaruṇau vṛṣṭyā iti //
Ṛgveda
ṚV, 9, 41, 3.1 śṛṇve vṛṣṭer iva svanaḥ pavamānasya śuṣmiṇaḥ /
ṚV, 9, 74, 3.2 īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ //
Mahābhārata
MBh, 12, 224, 69.1 yathā viśvāni bhūtāni vṛṣṭyā bhūyāṃsi prāvṛṣi /
Kirātārjunīya
Kir, 3, 5.2 tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ //
Kir, 17, 9.2 ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.20 yathā śuṣkadhānyadarśanād vṛṣṭer abhāvo gamyate /
Viṣṇupurāṇa
ViPur, 2, 8, 105.1 megheṣu saṃtatā vṛṣṭirvṛṣṭeḥ sṛṣṭeśca poṣaṇam /
ViPur, 2, 8, 106.2 vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ //
Hitopadeśa
Hitop, 3, 7.2 tad bhavatu tāvad vṛṣṭer upaśamaḥ /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /