Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.3 sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 11, 13.0 pūrṇe kāle carite brahmacarye śaṃyor bārhaspatyānte vede 'nūkte rahasyaṃ śrāvayiṣyan kālaniyamaṃ cādeśena pratīyeta //
ŚāṅkhGS, 4, 1, 2.0 brāhmaṇān vedavido 'yugmāṃs tryavarārdhān pitṛvad upaveśya //
ŚāṅkhGS, 4, 4, 4.0 yugmān vedavida upaveśya //
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
ŚāṅkhGS, 4, 5, 12.0 mahāvyāhṛtīḥ sāvitrīṃ vedādiprabhṛtīni svastyayanāni ca japitvā //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //