Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 5.1 stutibhirmaṃgalaiścaiva vedavedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 24.1 arcayāmāsa saṃhṛṣṭo mantrairvedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 36.1 saśaṅkhacakrāsidharaḥ kirīṭī savedavedāṅgamayo mahātmā /
SkPur (Rkh), Revākhaṇḍa, 27, 4.2 ityuktā sā tadā rājñī vedavedāṅgapāragān //
SkPur (Rkh), Revākhaṇḍa, 30, 3.3 dārurnāma mahābhāgo vedavedāṅgapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 25.1 vedavedāṅgatattvajño jīvecca śaradaḥ śatam /
SkPur (Rkh), Revākhaṇḍa, 34, 22.2 uṣitvāyāti martye vai vedavedāṅgavid bhavet //
SkPur (Rkh), Revākhaṇḍa, 40, 3.3 vedavedāṅgatattvajño marīcirnāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 22.2 vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 4.2 mithilāstho mahābhāgo vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 34.2 vedavedāṅgatattvajño jāyate 'sau śubhe kule //
SkPur (Rkh), Revākhaṇḍa, 60, 46.1 te dṛṣṭā brāhmaṇaiḥ sarvairvedavedāṅgapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 7.1 svecchācārī bhave deva vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 14.2 vedavedāṅgatattvajño hyaśeṣajñānakovidaḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 10.2 vedavedāṅgatattvajño jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 111, 43.1 vedavedāṅgatattvajñaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 8.2 yathābhilaṣitaḥ putro vedavedāṅgapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 2.1 purā tatra dvijaḥ kaścidvedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 13.1 vidyāsthānāni sarvāṇi vetti vedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 135, 5.1 pūjyamāno naraśreṣṭha vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 25.2 stutibhistaṇḍakaiḥ stotrairvedavedāṅgasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 9.1 brāhmaṇaḥ subhago loke vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 6.1 āsītkṛtayuge vipro vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 51.2 vedavedāṅgavidvipro jāyate vimale kule //