Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 7, 3, 7.0 rathamātrī nirūḍhapaśubandhasya vediḥ //
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 4, 1.0 uttarasmād vedyaṃsād udakprakrame cātvālaḥ //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 7, 26, 10.0 śāmitrān nirūḍhapaśubandha uttarasyāṃ vediśroṇyām //
ĀpŚS, 13, 23, 16.0 anūbandhyāvapāyāṃ hutāyāṃ dakṣiṇe vedyante yajamānaḥ keśaśmaśru vāpayate //
ĀpŚS, 16, 17, 2.1 prāyaṇīyayā pracarya vediṃ vimimīte //
ĀpŚS, 16, 26, 6.1 syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 18, 4, 4.0 uttarasyāṃ vediśroṇyāṃ saptadaśa dundubhīn prabadhnanti //
ĀpŚS, 18, 7, 8.1 tāni dakṣiṇasyāṃ vediśroṇyāṃ vimāthīkṛtya bhakṣayanti //
ĀpŚS, 18, 11, 9.1 svayaṃkṛtā vedir bhavati /
ĀpŚS, 18, 11, 10.2 ardhaṃ vedyāḥ kurvanti /
ĀpŚS, 19, 1, 14.1 saumikyā veditṛtīye yajata iti vijñāyate //
ĀpŚS, 19, 11, 5.1 veditṛtīye yajata iti vijñāyate //
ĀpŚS, 19, 19, 11.1 tatra dakṣiṇam ardhaṃ vedyā uddhatya tad evārdhena barhiṣaḥ stṛṇīyāt /
ĀpŚS, 19, 24, 3.0 yat khādira ājyaṃ tad agreṇāhavanīyaṃ paryāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ sādayati //
ĀpŚS, 20, 9, 1.1 vedikāle dvistāvā vediḥ /
ĀpŚS, 20, 9, 1.1 vedikāle dvistāvā vediḥ /