Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): udayanīyā, udayanīyeṣṭi, vaśā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11964
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāyaṇīyāvad udayanīyā // (1) Par.?
tasyām eva sthālyām aniṣkasitāyāṃ śrapayati tad barhis tan mekṣaṇam // (2) Par.?
śālāmukhīye pracaranti // (3) Par.?
teṣv eva deśeṣv agnim ājyabhāgānāṃ prathamaṃ yajati pathyāṃ svastim uttamām // (4) Par.?
yāḥ prāyaṇīyasya yājyā ity uktam // (5) Par.?
vaśā
maitrāvaruṇīṃ gāṃ vaśām anūbandhyām ālabhate // (6) Par.?
tasyā nirūḍhapaśubandhavatkalpaḥ // (7) Par.?
mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau // (8) Par.?
evam avadāneṣu haviṣa ityantau namati // (9) Par.?
tisro 'nūbandhyā eke samāmananti // (10) Par.?
maitrāvaruṇīṃ vaiśvadevīṃ bārhaspatyām iti // (11) Par.?
dvirūpā maitrāvaruṇī bahurūpā vaiśvadevī rohiṇī bārhaspatyā // (12) Par.?
upāṃśu vaiśvadevyā madhyataś caranti // (13) Par.?
tā na sarvatrālabheta vājapeye rājasūye sattre sahasre sarvavedase vā // (14) Par.?
yaḥ kāmayeta sarvo me yajñaḥ syāt sarasa iti sa etās tisro 'nūbandhyā ālabheta // (15) Par.?
anūbandhyāvapāyāṃ hutāyāṃ dakṣiṇe vedyante yajamānaḥ keśaśmaśru vāpayate // (16) Par.?
anūbandhyāyāḥ paśupuroḍāśam // (17) Par.?
Duration=0.037163019180298 secs.