Occurrences

Aitareyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 30, 18.0 kratuṃ sacanta mārutasya vedhasaḥ dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta iti //
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
Taittirīyasaṃhitā
TS, 2, 2, 12, 3.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhānaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 16, 21.1 vedhaso vā rājā śreyān gṛdhraparivāraṃ syāt //
Ṛgveda
ṚV, 1, 72, 1.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi /
ṚV, 1, 131, 6.3 ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ //
ṚV, 1, 156, 4.1 tam asya rājā varuṇas tam aśvinā kratuṃ sacanta mārutasya vedhasaḥ /
ṚV, 4, 6, 1.2 tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām //
ṚV, 8, 43, 1.1 ime viprasya vedhaso 'gner astṛtayajvanaḥ /
ṚV, 9, 2, 3.1 adhukṣata priyam madhu dhārā sutasya vedhasaḥ /
ṚV, 9, 16, 7.1 divo na sānu pipyuṣī dhārā sutasya vedhasaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 41.1 kule prasūtiḥ prathamasya vedhasas trilokasaundaryam ivoditaṃ vapuḥ /
Kūrmapurāṇa
KūPur, 1, 44, 1.3 merorupari vikhyātā devadevasya vedhasaḥ //
Liṅgapurāṇa
LiPur, 2, 10, 17.2 sarveṣāmeva jantūnāṃ niyamādeva vedhasaḥ //
LiPur, 2, 10, 36.2 yakṣarakṣaḥpiśācāśca sthitāḥ śāstreṣu vedhasaḥ //
Matsyapurāṇa
MPur, 128, 54.2 bṛhaddvādaśaraśmīkaṃ haridrābhaṃ tu vedhasaḥ //
Sūryasiddhānta
SūrSiddh, 1, 24.2 kṛtādrivedā divyābdāḥ śataghnā vedhaso gatāḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 44.1 apriyān atha tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ /
ViPur, 1, 9, 130.1 na te varṇayituṃ śaktā guṇāñjihvāpi vedhasaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 31.1 yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ /
Bhāratamañjarī
BhāMañj, 12, 53.1 nisargavisaraḥ sargaḥ sarvathā hatavedhasaḥ /
BhāMañj, 13, 196.1 avadhyaḥ sarvabhūtānāṃ tapasvī vedhaso varāt /
BhāMañj, 13, 1747.2 bhuvaḥ svayaṃbhuvaḥ śaṃbhorvidhāturvedhaso vidheḥ //
Kathāsaritsāgara
KSS, 6, 2, 3.2 vedhasaḥ sarvasaundaryasargavarṇakasaṃnibhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 29.2 kena vedā hṛtāḥ sarve vedhaso jagatīguroḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 37.2 prasādād vedhasaḥ sarve revayā saha bhārata //