Occurrences

Rasārṇava

Rasārṇava
RArṇ, 7, 15.2 naśyanti yojanaśate kas tasmāllohavedhakaraḥ //
RArṇ, 8, 54.2 adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt //
RArṇ, 10, 28.2 krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet //
RArṇ, 11, 10.0 sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet //
RArṇ, 11, 147.1 sārayet tena bījena lakṣavedhamavāpnuyāt /
RArṇ, 11, 179.1 bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /
RArṇ, 12, 15.1 catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet /
RArṇ, 12, 29.2 śatāṃśenaiva vedhena kurute divyakāñcanam //
RArṇ, 12, 77.2 na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //
RArṇ, 12, 95.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
RArṇ, 12, 105.0 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //
RArṇ, 12, 218.2 sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //
RArṇ, 12, 334.1 caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /
RArṇ, 13, 24.1 saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram /
RArṇ, 14, 17.2 saṃkalaiḥ saṃkalairbaddho vedho daśaguṇo bhavet //
RArṇ, 14, 25.1 śatavedhena yā baddhā rasena guṭikā priye /
RArṇ, 14, 26.1 tathā sahasravedhena yā baddhā guṭikā śubhā /
RArṇ, 14, 27.1 daśasahasravedhena baddhā ca guṭikā yadi /
RArṇ, 14, 28.1 lakṣavedhena yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 30.1 koṭivedhena yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 68.1 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 70.2 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 85.2 sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet //
RArṇ, 14, 91.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 97.2 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 100.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
RArṇ, 14, 106.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
RArṇ, 14, 110.1 ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 136.1 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 14, 138.2 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 15, 5.2 daśasaṃkalikāyogāt vedho daśaguṇottaraḥ //
RArṇ, 15, 6.1 saptasaṃkalikāyogo vedho daśaguṇottaraḥ /
RArṇ, 15, 77.1 kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram /
RArṇ, 15, 96.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 15, 97.1 tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /
RArṇ, 15, 97.2 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //
RArṇ, 15, 103.1 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
RArṇ, 15, 120.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 15, 156.2 taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //
RArṇ, 15, 163.0 bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ //
RArṇ, 15, 174.0 bhavet saṃkalikāyogād vedho daśaguṇottaraḥ //
RArṇ, 16, 14.1 koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 16, 73.1 śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /
RArṇ, 16, 76.2 sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //
RArṇ, 16, 77.2 kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //
RArṇ, 17, 16.1 krāmaṇaṃ rasarājasya vedhakāle pradāpayet /
RArṇ, 17, 101.2 vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //
RArṇ, 17, 102.2 kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //
RArṇ, 17, 158.0 punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //
RArṇ, 17, 164.0 lohavedha iti khyāto vistaraṇe sureśvari //
RArṇ, 18, 1.2 lohavedhāstvayā deva yadarthamupavarṇitāḥ /
RArṇ, 18, 147.1 tatra vedhaṃ pravakṣyāmi dehasiddhikapūrvakam /
RArṇ, 18, 148.1 tvagvedhaḥ prathamaṃ devi māṃsavedho dvitīyakaḥ /
RArṇ, 18, 148.1 tvagvedhaḥ prathamaṃ devi māṃsavedho dvitīyakaḥ /
RArṇ, 18, 148.2 tṛtīyo raktavedhastu caturthaścāsthivedhakaḥ //
RArṇ, 18, 149.1 pañcamo majjavedhaḥ syāt nāḍīvedhastu ṣaṣṭhakaḥ /
RArṇ, 18, 149.1 pañcamo majjavedhaḥ syāt nāḍīvedhastu ṣaṣṭhakaḥ /
RArṇ, 18, 149.2 saptamo dhātuvedhaśca aṣṭamaḥ kavacasya tu //
RArṇ, 18, 150.1 tvacāvedhena deveśi pannagaḥ kuṭilo bhavet /
RArṇ, 18, 150.2 māṃsavedhena subhage kuṭilaḥ kāñcanaṃ bhavet //
RArṇ, 18, 151.1 asthivedhena deveśi tīkṣṇaṃ kanakatāṃ vrajet /
RArṇ, 18, 151.2 majjavedho varārohe lohānyaṣṭau ca vedhayet //
RArṇ, 18, 152.1 kavacasya tu vedhena mṛnmaye kāñcanaṃ bhavet /
RArṇ, 18, 152.2 vedhe tu hemavimale majjño hema prajāyate //
RArṇ, 18, 158.1 tīkṣṇavedhena nīlābhaḥ tāmreṇāruṇasaṃprabhaḥ /
RArṇ, 18, 164.1 catuḥṣaṣṭyaṃśato vedho māsaikāddaśavedhakaḥ /