Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Dhanurveda
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 9.0 tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
Aitareyabrāhmaṇa
AB, 1, 1, 10.0 tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
Atharvaveda (Śaunaka)
AVŚ, 6, 70, 1.2 yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ /
AVŚ, 6, 70, 2.2 yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ /
AVŚ, 6, 70, 3.2 yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 11.2 puṃso 'nṛṇasya pāpasya vimokṣaḥ kriyate kvacit //
Gobhilagṛhyasūtra
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
Gopathabrāhmaṇa
GB, 1, 1, 25, 28.0 puṃso vatsaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 2.0 prahastaṃ puṃsaḥ //
Kauśikasūtra
KauśS, 6, 2, 3.0 pumān puṃsa iti mantroktam abhihutālaṃkṛtaṃ badhnāti //
Khādiragṛhyasūtra
KhādGS, 3, 1, 47.0 puṃso 'gre //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 1.0 athaikamanuṣyāṇām āvartanaṃ striyo vā puṃso vā //
SVidhB, 2, 6, 15.1 ā te vatsā iti puṃsaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 4, 24.2 nāśaucaṃ sūtake puṃsaḥ saṃsargaṃ cen na gacchati /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 4.0 sārasvatīm meṣīmadhastāddhanvoḥ strīreva tadanugāḥ kurute tasmātstriyaḥ puṃso'nuvartmāno bhāvukāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 6.1 etā eva devatāḥ puṃsaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 11.0 tasmād dakṣiṇaṃ bhāgaṃ puṃsaḥ stryadhiśete //
Ṛgveda
ṚV, 7, 6, 1.1 pra samrājo asurasya praśastim puṃsaḥ kṛṣṭīnām anumādyasya /
ṚV, 10, 32, 3.2 jāyā patiṃ vahati vagnunā sumat puṃsa id bhadro vahatuḥ pariṣkṛtaḥ //
Arthaśāstra
ArthaŚ, 2, 15, 43.1 taṇḍulānāṃ prasthaḥ caturbhāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbhāgaḥ sarpiṣastailasya vaikam āryabhaktaṃ puṃsaḥ //
ArthaŚ, 4, 10, 10.1 stenapāradārikayoḥ sācivyakarmaṇi striyāḥ saṃgṛhītāyāśca karṇanāsāchedanaṃ pañcaśato vā daṇḍaḥ puṃso dviguṇaḥ //
ArthaŚ, 4, 11, 15.1 yadṛcchāghāte puṃsaḥ paśuyūthasteye ca śuddhavadhaḥ //
ArthaŚ, 4, 12, 17.1 anyaśoṇitopadhāne dviśato daṇḍo mithyābhiśaṃsinaśca puṃsaḥ //
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 3, 64.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet //
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 1, 89.0 puṃso 'suṅ //
Carakasaṃhitā
Ca, Śār., 2, 3.2 kiṃ syāccatuṣpātprabhavaṃ ca ṣaḍbhyo yat strīṣu garbhatvamupaiti puṃsaḥ //
Mahābhārata
MBh, 1, 68, 37.1 yad āgamavataḥ puṃsastad apatyaṃ prajāyate /
MBh, 3, 177, 29.1 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
MBh, 4, 36, 30.1 kiṃcid asya yathā puṃsaḥ kiṃcid asya yathā striyaḥ /
MBh, 5, 36, 18.2 na kasyacinmitram atho durātmā kalāścaitā adhamasyeha puṃsaḥ //
MBh, 5, 36, 37.1 calacittasya vai puṃso vṛddhān anupasevataḥ /
MBh, 6, BhaGī 2, 62.1 dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate /
MBh, 13, 46, 4.2 amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate //
Manusmṛti
ManuS, 2, 29.1 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
ManuS, 3, 49.1 pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ /
ManuS, 3, 61.2 apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate //
ManuS, 11, 177.2 yat puṃsaḥ paradāreṣu tac caināṃ cārayed vratam //
Agnipurāṇa
AgniPur, 12, 43.1 vaiśākhamāsadvādaśyāṃ puṃso bhartā bhaviṣyati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 30.1 sarvauṣadhakṣame dehe yūnaḥ puṃso jitātmanaḥ /
Bhallaṭaśataka
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 54.2 sattāmātraphalaṃ puṃsas tathā daivam apauruṣam //
Daśakumāracarita
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
Harivaṃśa
HV, 8, 37.2 maithunāya viveṣṭantīṃ parapuṃso viśaṅkayā //
Kirātārjunīya
Kir, 16, 19.1 puṃsaḥ padaṃ madhyamam uttamasya dvidheva kurvan dhanuṣaḥ praṇādaiḥ /
Kāmasūtra
KāSū, 2, 3, 18.2 iti saṃpuṭakaṃ striyāḥ puṃso vā ajātavyañjanasya //
Kātyāyanasmṛti
KātySmṛ, 1, 487.1 sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ /
KātySmṛ, 1, 487.2 tadardhaṃ yoṣito dadyur vadhe puṃso 'ṅgakartanam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 213.2 samudreṇa samānasya puṃso vyāpattisūcanāt //
Kūrmapurāṇa
KūPur, 1, 21, 39.2 yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā //
KūPur, 1, 34, 28.2 prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt //
KūPur, 2, 9, 9.1 puṃso 'bhūdanyayā bhūtiranyayā tattirohitam /
KūPur, 2, 11, 27.1 yadṛcchālābhato nityamalaṃ puṃso bhavediti /
KūPur, 2, 12, 26.3 varṇajyeṣṭhaḥ pitṛvyaśca puṃso 'tra guravaḥ smṛtāḥ //
Liṅgapurāṇa
LiPur, 1, 6, 23.2 vairāgyājjāyate puṃso virāgo darśanāntare //
LiPur, 1, 53, 61.2 ahaṃ purāsaṃ prakṛtiś ca puṃso yakṣasya cājñāvaśagetyathāha //
LiPur, 1, 85, 212.2 pāpaśuddhirna cetpuṃsaḥ kriyāḥ sarvāścaniṣphalāḥ //
LiPur, 1, 99, 13.1 śraddhā hyasya śubhā patnī tataḥ puṃsaḥ purātanī /
Matsyapurāṇa
MPur, 62, 28.1 puṃsaḥ pītāmbare dadyāt striyai kausumbhavāsasī /
Nāradasmṛti
NāSmṛ, 2, 1, 153.1 yasya nopahatā puṃsaḥ smṛtiḥ śrotraṃ ca nityaśaḥ /
Suśrutasaṃhitā
Su, Cik., 38, 21.1 jīrṇānnasyāśaye doṣāḥ puṃsaḥ pravyaktimāgatāḥ /
Sāṃkhyakārikā
SāṃKār, 1, 60.1 nānāvidhair upāyair upakāriṇyanupakāriṇaḥ puṃsaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 60.2, 1.1 nānāvidhair upāyaiḥ prakṛtiḥ puruṣasyopakāriṇyanupakāriṇaḥ puṃsaḥ /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
Viṣṇupurāṇa
ViPur, 1, 22, 88.2 bhavanti śṛṇvataḥ puṃso devādyā varadā mune //
ViPur, 2, 6, 40.1 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
ViPur, 2, 13, 71.1 yadā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ kāraṇairnṛpa /
ViPur, 2, 13, 85.1 piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ /
ViPur, 3, 10, 1.3 puṃsaḥ kriyāmahaṃ śrotumicchāmi dvijasattama //
ViPur, 3, 11, 74.2 bhuñjataśca yathā puṃsaḥ pāpabandho na jāyate //
ViPur, 3, 11, 112.2 sadaiva svapataḥ puṃso viparītaṃ tu rogadam //
ViPur, 3, 18, 29.1 tṛptaye jāyate puṃso bhuktamanyena cet tataḥ /
ViPur, 3, 18, 41.1 saṃvatsaraṃ kriyāhāniryasya puṃso 'bhijāyate /
ViPur, 3, 18, 42.2 puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ //
ViPur, 3, 18, 45.2 jāyate tulyatā puṃsastenaiva dvija vatsaram //
ViPur, 4, 10, 25.2 samadṛṣṭes tadā puṃsaḥ sarvāḥ sukhamayā diśaḥ //
ViPur, 6, 7, 16.2 dehaś cānyo yadā puṃsas tadā bandhāya tatparam //
ViPur, 6, 7, 18.2 āpyāyate yadi tataḥ puṃso garvo 'tra kiṃ kṛtaḥ //
ViPur, 6, 8, 61.1 jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya /
ViPur, 6, 8, 62.2 puṃsaḥ samastakaraṇair upakārakāya vyaktāya sūkṣmavimalāya sadā nato 'smi //
Yājñavalkyasmṛti
YāSmṛ, 1, 11.1 garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā /
YāSmṛ, 2, 286.2 prātilomye vadhaḥ puṃso nāryāḥ karṇādikartanam //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 28.2 ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam //
BhāgPur, 1, 5, 21.1 tvam ātmanātmānam avehy amoghadṛk parasya puṃsaḥ paramātmanaḥ kalām /
BhāgPur, 1, 5, 22.1 idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ /
BhāgPur, 1, 7, 7.2 bhaktirutpadyate puṃsaḥ śokamohabhayāpahā //
BhāgPur, 2, 1, 28.2 tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ //
BhāgPur, 2, 6, 7.2 puṃsaḥ śiśna upasthastu prajātyānandanirvṛteḥ //
BhāgPur, 2, 6, 10.2 udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam //
BhāgPur, 2, 6, 18.1 pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ /
BhāgPur, 2, 7, 48.1 tadvai padaṃ bhagavataḥ paramasya puṃso brahmeti yadvidurajasrasukhaṃ viśokam /
BhāgPur, 3, 4, 14.1 ity ādṛtoktaḥ paramasya puṃsaḥ pratikṣaṇānugrahabhājano 'ham /
BhāgPur, 3, 5, 13.1 sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ /
BhāgPur, 3, 6, 20.1 gudaṃ puṃso vinirbhinnaṃ mitro lokeśa āviśat /
BhāgPur, 3, 7, 10.1 yad arthena vināmuṣya puṃsa ātmaviparyayaḥ /
BhāgPur, 3, 7, 34.2 pravāsasthasya yo dharmo yaś ca puṃsa utāpadi //
BhāgPur, 3, 9, 24.1 nābhihradād iha sato 'mbhasi yasya puṃso vijñānaśaktir aham āsam anantaśakteḥ /
BhāgPur, 3, 11, 15.2 puṃso 'bhramāya divi dhāvati bhūtabhedaḥ //
BhāgPur, 3, 29, 33.2 mayy arpitātmanaḥ puṃso mayi saṃnyastakarmaṇaḥ /
BhāgPur, 3, 31, 1.3 striyāḥ praviṣṭa udaraṃ puṃso retaḥkaṇāśrayaḥ //
BhāgPur, 4, 6, 49.1 bhavāṃs tu puṃsaḥ paramasya māyayā durantayāspṛṣṭamatiḥ samastadṛk /
BhāgPur, 4, 8, 28.2 puṃso moham ṛte bhinnā yalloke nijakarmabhiḥ //
BhāgPur, 4, 22, 32.1 nātaḥ parataro loke puṃsaḥ svārthavyatikramaḥ /
BhāgPur, 4, 24, 79.1 gītaṃ mayedaṃ naradevanandanāḥ parasya puṃsaḥ paramātmanaḥ stavam /
BhāgPur, 8, 7, 40.1 puṃsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ /
BhāgPur, 8, 8, 22.2 vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ //
BhāgPur, 10, 4, 46.2 hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ //
BhāgPur, 11, 7, 8.1 puṃso 'yuktasya nānārtho bhramaḥ sa guṇadoṣabhāk /
BhāgPur, 11, 10, 10.2 saṃsāras tannibandho 'yaṃ puṃso vidyā cidātmanaḥ //
BhāgPur, 11, 13, 2.1 sattvād dharmo bhaved vṛddhāt puṃso madbhaktilakṣaṇaḥ /
BhāgPur, 11, 13, 30.1 yāvan nānārthadhīḥ puṃso na nivarteta yuktibhiḥ /
BhāgPur, 11, 14, 30.2 yoṣitsaṅgād yathā puṃso yathā tatsaṅgisaṅgataḥ //
BhāgPur, 11, 19, 30.1 ko yajñaḥ kā ca dakṣiṇā puṃsaḥ kiṃ svid balaṃ śrīman /
BhāgPur, 11, 21, 19.1 viṣayeṣu guṇādhyāsāt puṃsaḥ saṅgas tato bhavet /
Bhāratamañjarī
BhāMañj, 13, 1332.2 yattvamicchasi jātaṃ prāk puṃsaḥ strīvapuṣo 'thavā //
BhāMañj, 13, 1747.1 patyuḥ puṃsaḥ purāṇasya kṣetrakṣetrajñasākṣiṇaḥ /
Garuḍapurāṇa
GarPur, 1, 19, 12.1 tiṣṭhaccandraśca jīvecca puṃso dakṣiṇabhāgake /
GarPur, 1, 59, 41.2 bhāge dviśeṣe strīnāśaḥ puṃsaḥ syādekaśūnyayoḥ //
GarPur, 1, 65, 88.1 puṃsaḥ syādativistīrṇaṃ lalāṭaṃ vadanaṃ hyuraḥ /
GarPur, 1, 93, 11.1 garbhādhānamṛtau puṃsaḥ savanaṃ spandanātpurā /
GarPur, 1, 110, 24.2 sānukūle tu daive śaṃ puṃsaḥ sarvatra jāyate //
Hitopadeśa
Hitop, 3, 7.11 anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ /
Kathāsaritsāgara
KSS, 1, 3, 49.1 kiyadetaddhanaṃ puṃsastatastau samavocatām /
KSS, 1, 5, 62.1 athocuste praveśo 'tra puṃso 'nyasyāsti na prabho /
KSS, 3, 4, 67.2 śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā //
KSS, 3, 4, 310.2 yā sāntarjalasuptasya puṃsastasya nyakṛtyata //
KSS, 5, 2, 149.2 khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 34.2 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 5.0 harati paśubhyaḥ pāśān puṃso 'py ūrdhvaṃ padaṃ tatas tu haraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 42.1 tad āhuḥ akṣaliṅgātigo hy arthaḥ puṃsaḥ śāstreṇa darśyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 2.0 yā tv akṛtārthasya nuḥ puṃsaḥ kṛtārtho 'smīti buddhiḥ sā tuṣṭiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 3.0 nur iti paśutvayogino bhoktuḥ puṃsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 4.1, 2.0 teṣu āmagandhatā prāvṛṭkālaja iti 'vasthitiṃ puṃso iti kvacidaduṣṭā yakṛtplīhasthenaiva 'pyarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha atra na tīkṣṇāgnīnām bālānām puṃsaḥ ceti bālamadhyasthavirān iti nandādayo vyatiricyanta adhyasthyadhidantetyādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29.2 garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 85.2 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
Rasamañjarī
RMañj, 9, 10.2 kurute ratau na puṃso retaḥ patanaṃ vināmlena //
RMañj, 9, 12.2 sthūlaṃ dṛḍhaṃ ca dīrghaṃ ca puṃso liṅgaṃ prajāyate //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 117.0 sattvaṃ rajastamaśceti proktāḥ puṃsas trayo guṇāḥ //
RājNigh, Sattvādivarga, 104.1 dhānye sā niṣṭikā puṃso yattu muṣṭicatuṣṭayam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 3.2, 2.0 kīdṛśasya puṃsaḥ snigdhetyādi //
SarvSund zu AHS, Utt., 39, 91.2, 10.0 tena tailenāsya puṃsa ūrdhvam adhaśca punaḥ punar doṣā yānti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
Tantrasāra
TantraS, 8, 19.0 tatra loliko 'pūrṇaṃmanyatārūpaḥ parispandaḥ akarmakam abhilāṣamātram eva bhaviṣyadavacchedayogyateti na malaḥ puṃsas tattvāntaram //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 9, 19.0 puṃsaḥ prabhṛti kalātattvāntaṃ trayodaśadhā //
Tantrāloka
TĀ, 1, 37.1 tatra puṃso yadajñānaṃ malākhyaṃ tajjam apyaya /
TĀ, 1, 41.1 kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ /
TĀ, 2, 47.2 nānirmalacitaḥ puṃso 'nugrahastvanupāyakaḥ //
TĀ, 6, 42.1 tadeva puṃso māyādirāgāntaṃ kañcukībhavet /
TĀ, 8, 9.2 brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam //
TĀ, 8, 295.1 puṃsa ūrdhvaṃ tu niyatistatrasthāḥ śaṃkarā daśa /
TĀ, 9, 39.1 karteti puṃsaḥ kartṛtvābhimāno 'pi vibhoḥ kṛtiḥ /
TĀ, 16, 103.1 puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet /
Ānandakanda
ĀK, 1, 15, 87.1 puṃsaḥ komalabījānāṃ bījaṃ garbhapradaṃ bhavet /
ĀK, 1, 21, 109.2 amarīsevinaḥ puṃsaḥ śivatoyena jāyate //
Āryāsaptaśatī
Āsapt, 2, 653.2 satpuṃso marubhūruha iva jīvanamātram āśāsyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
Śukasaptati
Śusa, 23, 30.5 vipadaḥ sampado 'pi puṃsaḥ sampadyante /
Dhanurveda
DhanV, 1, 174.2 śūrasyāpi raṇe puṃso darpaṃ harati tatkṣaṇāt //
Haribhaktivilāsa
HBhVil, 3, 2.1 puṃso gṛhītadīkṣasya śrīkṛṣṇaṃ pūjayiṣyataḥ /
HBhVil, 3, 29.1 prātar namāmi manasā vacasā ca mūrdhnā pādāravindayugalaṃ paramasya puṃsaḥ /
HBhVil, 3, 50.1 kṛte pāpe'nutāpo vai yasya puṃsaḥ prajāyate /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 99.1 puṃso binduṃ samākuñcya samyag abhyāsapāṭavāt /
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 12.3 striyaḥ puṃsas tathā mūtraṃ puṣpaṃ vīryaṃ ca yojayet /
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 50.2, 2.0 yaḥ pumān śāstravidhiṃ tyaktvā svecchayā ucchṛṅkhalamanasā rase sūte pravartate sa mūḍhaḥ jñānaśūnyaḥ tasya puṃsaḥ viruddhācārāt nitarāmatiśayena ajīrṇam utpadyate tadrasājīrṇamiti //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 35.2 puṃso yadi gṛhe gacchet tad aśuddhaṃ gṛhaṃ bhavet //
ParDhSmṛti, 11, 44.1 prāyaścittaṃ bhavet puṃsaḥ krameṇaitena sarvaśaḥ /
Sātvatatantra
SātT, 3, 16.2 yaśas tu puṃso bhavati karmato guṇatas tathā //
Uḍḍāmareśvaratantra
UḍḍT, 9, 10.1 gorocanaṃ ca saṃbhāvya svapuṃso rudhireṇa yā /
UḍḍT, 9, 17.1 vātapaittikadalaṃ puṃso malaṃ mālāsavasya ca /