Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Kṛṣiparāśara
Nighaṇṭuśeṣa
Rasamañjarī
Rājanighaṇṭu
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 57, 38.5 puṃnāgaiḥ karṇikāraiśca bakulair divyapādapaiḥ /
MBh, 1, 118, 9.2 darpaṇāśokapuṃnāgamallikājāticampakaiḥ /
MBh, 1, 199, 40.1 puṃnāgair nāgapuṣpaiśca lakucaiḥ panasaistathā /
MBh, 1, 212, 1.13 campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalaistathā /
MBh, 3, 61, 38.1 kiṃśukāśokabakulapuṃnāgair upaśobhitam /
MBh, 3, 155, 45.1 puṃnāgān saptaparṇāṃś ca karṇikārān saketakān /
MBh, 4, 5, 2.9 campakān bakulāṃścaiva puṃnāgān ketakīstathā /
MBh, 12, 40, 11.1 śamīpalāśapuṃnāgāḥ samidho madhusarpiṣī /
MBh, 13, 14, 30.1 badarīkundapunnāgair aśokāmrātimuktakaiḥ /
Rāmāyaṇa
Rām, Ay, 88, 24.1 kuṣṭhapuṃnāgatagarabhūrjapatrottarachadān /
Rām, Ār, 14, 16.2 nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ //
Rām, Ār, 71, 15.1 tilakāśokapuṃnāgabakuloddālakāśinīm /
Rām, Ār, 71, 21.2 puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ //
Rām, Ki, 41, 6.1 puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam /
Rām, Ki, 49, 20.1 sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān /
Rām, Su, 8, 21.1 cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ /
Rām, Su, 13, 9.1 puṃnāgāḥ saptaparṇāśca campakoddālakāstathā /
Rām, Yu, 30, 3.1 campakāśokapuṃnāgasālatālasamākulā /
Amarakośa
AKośa, 2, 74.2 puṃnāge puruṣas tuṅgaḥ kesaro devavallabhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 37.2 mānadrumo mocarasaḥ samaṅgā puṃnāgaśītaṃ madanīyahetuḥ //
AHS, Sū., 15, 43.2 śuktir vyāghranakho 'marāhvam aguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguludevadhūpakhapurāḥ puṃnāganāgāhvayam /
Daśakumāracarita
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 2, 6, 284.1 asminn eva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan //
Liṅgapurāṇa
LiPur, 1, 51, 3.1 campakāśokapuṃnāgavakulāsanamaṇḍite /
LiPur, 1, 92, 13.2 aśokapunnāgaśataiḥ supuṣpitair dvirephamālākulapuṣpasaṃcayaiḥ //
LiPur, 1, 92, 31.1 punnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam /
Matsyapurāṇa
MPur, 161, 56.1 ketakyaśokasaralāḥ puṃnāgatilakārjunāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 23.2 rodhrapriyaṅgupuṃnāgāḥ puṣpitā himasāhvaye //
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Sū., 38, 45.1 priyaṅgusamaṅgādhātakīpuṃnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallyo dīrghamūlā ceti //
Su, Ka., 2, 47.2 puṃnāgailailavālūni nāgapuṣpotpalaṃ sitā //
Su, Ka., 5, 66.1 sthauṇeyakadhyāmakaguggulūni puṃnāgatālīśasuvarcikāśca /
Su, Ka., 6, 16.1 puṃnāgailailavālūni gairikaṃ dhyāmakaṃ balām /
Su, Utt., 47, 61.2 jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 154.2 mānadrumo mocarasaḥ samaṅgā punnāgaśītaṃ madanīyahetuḥ //
AṣṭNigh, 1, 162.1 puṃnāgaḥ puruṣāhvaś ca tuṅgākhyo raktakesaraḥ /
AṣṭNigh, 1, 179.2 śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 15.1 cūtaiḥ kadambair nīpaiś ca nāgapunnāgacampakaiḥ /
Bhāratamañjarī
BhāMañj, 1, 922.1 puṃnāgakesarāśokacūtakiñjalkapiñjare /
Kṛṣiparāśara
KṛṣiPar, 1, 240.1 śleṣmātakāmrapunnāgakṛtamāḍhakamuttamam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 11.2 puṃnāge tu mahānāgaḥ kesaro raktakesaraḥ //
Rasamañjarī
RMañj, 6, 109.2 tūlikāmallikājātīpunnāgabakulāvṛtām //
Rājanighaṇṭu
RājNigh, Pipp., 177.2 phaṇipunnāgayogādi kesaraṃ pañcabhūhvayam //
RājNigh, Kar., 2.1 punnāgas tilako 'gastyaḥ pāṭalyau ca dvidhā smṛte /
RājNigh, Kar., 35.2 suratuṅgaś ca pañcāhvaḥ punnāgaguṇasaṃyutaḥ //
RājNigh, Kar., 40.1 punnāgaḥ puruṣas tuṅgaḥ puṃnāmā pāṭalaḥ pumān /
RājNigh, Kar., 41.1 punnāgo madhuraḥ śītaḥ sugandhiḥ pittanāśakṛt /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 28.2 puṃnāge tuṅgam ācakhyus trivṛddhānyaviśeṣayoḥ //
Ānandakanda
ĀK, 1, 2, 27.1 aśokajambūpanasasālapuṃnāgamaṇḍite /
ĀK, 1, 2, 179.2 jātīcampakapunnāgapūganāraṅgakaiḥ //
ĀK, 1, 19, 17.2 puṃnāgalodhraphalinīpuṣpāmoditaṣaṭpadāḥ //
ĀK, 1, 19, 78.2 cūtacampakapunnāgapūgakesarapāṭalam //
ĀK, 1, 19, 123.2 nālikerāmrapanasajambūpunnāgacampakaiḥ //
ĀK, 1, 22, 68.1 hṛtaṃ punnāgavandākaṃ vāruṇeṣu yathāvidhi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 19.2 campakaiḥ karṇakāraiśca punnāgairnāgakesaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 15.1 punnāganālikeraiśca khadiraiḥ kalpapādapaiḥ /