Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 109, 6.1 tatastāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ /
MBh, 3, 271, 11.1 so 'bhipatya mahāvegaṃ rukmapuṅkhaṃ mahāśaram /
MBh, 3, 274, 24.1 tataḥ supattraṃ sumukhaṃ hemapuṅkhaṃ śarottamam /
MBh, 4, 33, 15.1 dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 4, 33, 18.1 rukmapuṅkhāḥ prasannāgrā muktā hastavatā tvayā /
MBh, 4, 38, 29.2 uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 4, 38, 50.1 hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ /
MBh, 4, 38, 53.2 hemapuṅkhāstriparvāṇo rājña ete mahāśarāḥ //
MBh, 4, 43, 4.1 rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā /
MBh, 4, 43, 5.1 śarāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham /
MBh, 4, 43, 11.1 antarā chidyamānānāṃ puṅkhānāṃ vyatiśīryatām /
MBh, 4, 52, 8.1 tataḥ kanakapuṅkhāgrair vīraḥ saṃnataparvabhiḥ /
MBh, 4, 53, 35.1 jāmbūnadamayaiḥ puṅkhaiścitracāpavarātigaiḥ /
MBh, 4, 53, 36.1 tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām /
MBh, 4, 53, 37.1 droṇasya puṅkhasaktāśca prabhavantaḥ śarāsanāt /
MBh, 4, 59, 16.1 tataḥ kanakapuṅkhānāṃ śaravṛṣṭiṃ samutthitām /
MBh, 4, 59, 31.2 āgacchan puṅkhasaṃśliṣṭāḥ śvetavāhanapatriṇaḥ //
MBh, 4, 60, 9.1 pārthena sṛṣṭaḥ sa tu gārdhrapatra ā puṅkhadeśāt praviveśa nāgam /
MBh, 4, 61, 9.1 tato diśaścānudiśo vivṛtya śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ /
MBh, 5, 180, 32.2 hemapuṅkhān suniśitāñ śarāṃstān hi vavarṣa saḥ //
MBh, 6, 48, 6.1 muktāstu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ /
MBh, 6, 49, 21.1 bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān /
MBh, 6, 53, 19.2 nistriṃśair vimalaiścāpi svarṇapuṅkhaiḥ śaraistathā //
MBh, 6, 55, 107.1 athārjunāya prajahāra bhallān bhūriśravāḥ sapta suvarṇapuṅkhān /
MBh, 6, 58, 44.2 rājño rajatapuṅkhena bhallenāpaharacchiraḥ //
MBh, 6, 60, 23.2 rukmapuṅkhair maheṣvāsaḥ sa viddho vyapayād raṇāt //
MBh, 6, 68, 21.1 tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 6, 69, 2.2 rukmapuṅkhair maheṣvāsaḥ kṛtahasto mahābalaḥ //
MBh, 6, 69, 16.2 bhīmasenaṃ maheṣvāsaṃ rukmapuṅkhaiḥ samarpayat //
MBh, 6, 69, 21.1 tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 6, 70, 2.1 prāmuñcat puṅkhasaṃyuktāñ śarān āśīviṣopamān /
MBh, 6, 73, 64.2 droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 6, 74, 12.2 śarair bahuvidhaiḥ saṃkhye rukmapuṅkhaiḥ suvegitaiḥ //
MBh, 6, 75, 30.1 te śarā hemapuṅkhāgrā vyadṛśyanta mahītale /
MBh, 6, 91, 68.1 pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā /
MBh, 6, 92, 48.1 jātarūpamayaiḥ puṅkhai rājataiśca śitāḥ śarāḥ /
MBh, 6, 92, 62.2 viprakīrṇaiḥ śaraiścāpi rukmapuṅkhaiḥ samantataḥ //
MBh, 6, 97, 16.1 sa dhārayañ śarān hemapuṅkhān api mahābalaḥ /
MBh, 6, 102, 11.1 suvarṇapuṅkhair iṣubhir gārdhrapakṣaiḥ sutejanaiḥ /
MBh, 6, 106, 41.2 preṣayāmāsa samare svarṇapuṅkhāñ śilāśitān //
MBh, 6, 107, 43.2 nārācena sutīkṣṇena rukmapuṅkhena saṃyuge //
MBh, 6, 110, 10.2 vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ //
MBh, 6, 112, 67.1 suvarṇapuṅkhair iṣubhiḥ śitaiḥ saṃnataparvabhiḥ /
MBh, 6, 114, 3.1 śaraiḥ kanakapuṅkhaiśca śaktitomarakampanaiḥ /
MBh, 6, 114, 12.2 te bhīṣmaṃ viviśustūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 6, 114, 45.2 na cakruste rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 7, 26.1 teṣām atho droṇadhanurvimuktāḥ patatriṇaḥ kāñcanacitrapuṅkhāḥ /
MBh, 7, 8, 3.2 kirantam iṣusaṃghātān rukmapuṅkhān anekaśaḥ //
MBh, 7, 17, 18.1 taiḥ kirīṭī kirīṭasthair hemapuṅkhair ajihmagaiḥ /
MBh, 7, 21, 13.1 ardyamānāḥ śarair ete rukmapuṅkhair mahātmanā /
MBh, 7, 28, 4.2 avidhyad devakīputraṃ hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 28, 11.1 so 'tividdho 'rjunaśaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ /
MBh, 7, 28, 38.2 abhyagāt saha puṅkhena valmīkam iva pannagaḥ //
MBh, 7, 36, 35.1 prekṣantastaṃ mahābāhuṃ rukmapuṅkhaiḥ samāvṛtam /
MBh, 7, 37, 21.1 śarān vicitrānmahato rukmapuṅkhāñ śilāśitān /
MBh, 7, 43, 9.1 so 'bhimanyuṃ śaraiḥ ṣaṣṭyā rukmapuṅkhair avākirat /
MBh, 7, 44, 19.1 suvarṇapuṅkhair iṣubhir nānāliṅgaistribhistribhiḥ /
MBh, 7, 46, 9.1 rukmapuṅkhair mahāvegair ā karṇasamacoditaiḥ /
MBh, 7, 46, 16.1 sa tu drauṇiṃ trisaptatyā hemapuṅkhair ajihmagaiḥ /
MBh, 7, 48, 23.1 rukmapuṅkhaiśca sampūrṇā rudhiraughapariplutā /
MBh, 7, 68, 61.1 tataḥ śarair hemapuṅkhaiḥ sagadaṃ rathināṃ varam /
MBh, 7, 71, 8.1 bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 73, 5.2 rukmapuṅkhāñ śarān asyan yuyudhānam upādravat //
MBh, 7, 73, 17.2 rukmapuṅkhaiḥ śaraiśchannāścitrarūpā babhustadā //
MBh, 7, 74, 24.1 tathānyair viśikhaistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 78, 3.1 taṃ caturdaśabhiḥ pārthaścitrapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 79, 25.2 bhūriśravāstribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 84, 18.2 vyasṛjat sāyakāṃstūrṇaṃ svarṇapuṅkhāñ śilāśitān //
MBh, 7, 85, 5.2 avidhyat pañcabhistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 88, 19.2 hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 7, 88, 44.2 sapatrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣitaḥ //
MBh, 7, 92, 33.2 rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat //
MBh, 7, 92, 37.1 suvarṇapuṅkhaṃ viśikhaṃ samādhāya sa sātyakiḥ /
MBh, 7, 93, 6.2 dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ cicheda paramāstravit //
MBh, 7, 93, 14.1 athāpareṇa bhallena hemapuṅkhena patriṇā /
MBh, 7, 94, 11.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 95, 34.1 rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ /
MBh, 7, 96, 43.2 avākiraccharaistīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 99, 15.2 rukmapuṅkhair maheṣvāso gārdhrapatrair ajihmagaiḥ //
MBh, 7, 101, 3.2 citrapuṅkhaiḥ śitair bāṇaiḥ kalaśottamasaṃbhavaḥ //
MBh, 7, 101, 7.1 tasya droṇo mahārāja svarṇapuṅkhāñ śilāśitān /
MBh, 7, 101, 14.2 vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 101, 18.1 droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 101, 46.1 tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 106, 29.1 sūtaṃ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ /
MBh, 7, 106, 41.1 hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ /
MBh, 7, 106, 46.1 hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān /
MBh, 7, 108, 25.2 svarṇapuṅkhāñ śilādhautān yamadaṇḍopamānmṛdhe //
MBh, 7, 109, 20.2 supuṅkhair durmukhaṃ bhīmaḥ śarair ninye yamakṣayam //
MBh, 7, 109, 25.1 te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ /
MBh, 7, 110, 33.1 visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān /
MBh, 7, 111, 3.2 punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 111, 22.1 tāvanyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 111, 33.2 supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayaccharaiḥ //
MBh, 7, 112, 7.2 rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva //
MBh, 7, 112, 26.2 vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 7, 113, 5.1 bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 113, 18.2 suvarṇapuṅkhair iṣubhir nārācaiśca sahasraśaḥ //
MBh, 7, 114, 24.1 svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ /
MBh, 7, 114, 25.1 tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām /
MBh, 7, 114, 35.1 suvarṇapuṅkhair bhīmena sāyakair nataparvabhiḥ /
MBh, 7, 114, 37.3 taistaiḥ kanakapuṅkhānāṃ dyaur āsīt saṃvṛtā vrajaiḥ //
MBh, 7, 115, 15.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 123, 34.1 teṣāṃ śaraiḥ svarṇapuṅkhaiḥ śastraiśca vividhaiḥ śitaiḥ /
MBh, 7, 128, 17.2 rukmapuṅkhaiḥ prasannāgraistava putreṇa dhanvinā /
MBh, 7, 131, 38.3 viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 131, 95.2 suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati //
MBh, 7, 131, 108.2 suvarṇapuṅkhān viśikhān droṇaputrasya vakṣasi //
MBh, 7, 131, 128.1 tribhiścānyaiḥ śaraistīkṣṇaiḥ supuṅkhai rukmamālinam /
MBh, 7, 131, 131.2 viveśa vasudhāṃ śīghraṃ sapuṅkhaḥ pṛthivīpate //
MBh, 7, 135, 25.2 rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ /
MBh, 7, 137, 13.1 suvarṇapuṅkhair iṣubhir ācitau tau vyarocatām /
MBh, 7, 137, 21.1 athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām /
MBh, 7, 137, 31.2 mumoca sātvato rājan svarṇapuṅkhaṃ śilāśitam //
MBh, 7, 141, 35.2 viveśa vasudhām ugraḥ supuṅkhaḥ pṛthivīpate //
MBh, 7, 143, 17.1 rukmapuṅkhair ajihmāgraiḥ śaraiśchinnatanucchadau /
MBh, 7, 145, 21.2 svarṇapuṅkhaiḥ śilādhautaiḥ prāṇāntakaraṇair yudhi //
MBh, 7, 150, 80.2 suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati //
MBh, 7, 151, 17.1 tasyāpyakṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 7, 154, 10.1 tato 'tulair vajranipātakalpaiḥ śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ /
MBh, 7, 154, 15.2 suvarṇapuṅkhajvalitaprabhābhir vicitrapuṣpābhir iva srajābhiḥ //
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
MBh, 7, 163, 16.2 tāṃ śarair daśabhiḥ karṇaḥ supuṅkhaiḥ susamāhitaiḥ /
MBh, 7, 171, 37.1 sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 171, 53.1 athānyena supuṅkhena śareṇa nataparvaṇā /
MBh, 7, 171, 59.2 yugapacca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 2, 19.2 agre puṅkhe ca saṃsaktā yathā bhramarapaṅktayaḥ //
MBh, 8, 9, 23.1 sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 10, 18.2 svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 8, 12, 54.1 drauṇer iṣūn arjunaḥ saṃnivārya vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ /
MBh, 8, 12, 63.2 bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ //
MBh, 8, 14, 29.1 jātarūpamayaiḥ puṅkhaiḥ śarāṃś ca nataparvaṇaḥ /
MBh, 8, 17, 57.1 tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 18, 22.3 vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān //
MBh, 8, 18, 65.1 tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān /
MBh, 8, 18, 72.2 raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 19, 20.1 tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ /
MBh, 8, 19, 39.1 tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān /
MBh, 8, 20, 20.2 pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 27, 57.1 asti cāyam iṣuḥ śalya supuṅkho raktabhojanaḥ /
MBh, 8, 32, 33.1 tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ /
MBh, 8, 32, 34.1 suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ /
MBh, 8, 33, 13.2 suvarṇapuṅkhair daśabhir vivyādhāyasmayaiḥ śitaiḥ //
MBh, 8, 36, 16.1 śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ /
MBh, 8, 39, 2.1 kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān /
MBh, 8, 40, 17.1 te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ /
MBh, 8, 40, 98.1 rukmapuṅkhān prasannāgrāñ śarān saṃnataparvaṇaḥ /
MBh, 8, 44, 26.2 śitena rukmapuṅkhena bhallena nataparvaṇā //
MBh, 8, 51, 28.2 pūrṇam ākāśam abhavad rukmapuṅkhair ajihmagaiḥ //
MBh, 8, 51, 84.1 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ /
MBh, 8, 54, 4.1 tataḥ śarān āpatato mahātmā cicheda bāṇais tapanīyapuṅkhaiḥ /
MBh, 8, 54, 4.2 te vai nipetus tapanīyapuṅkhā dvidhā tridhā bhīmaśarair nikṛttāḥ //
MBh, 8, 55, 8.2 suvarṇapuṅkhair iṣubhiḥ samācitāś cakāśire prajvalitā yathācalāḥ //
MBh, 8, 55, 48.2 preṣayāmāsa nārācān rukmapuṅkhāñ śilāśitān //
MBh, 8, 58, 28.2 rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā //
MBh, 8, 59, 14.1 te hemapuṅkhair iṣubhir ācitā hemamālinaḥ /
MBh, 8, 62, 5.2 rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam //
MBh, 8, 66, 37.2 pracchādayāmāsa diśaś ca bāṇaiḥ sarvaprayatnāt tapanīyapuṅkhaiḥ //
MBh, 8, 67, 14.1 tataḥ kṣureṇādhiratheḥ kirīṭī suvarṇapuṅkhena śitena yattaḥ /
MBh, 8, 68, 27.1 cāpāni rukmāṅgadabhūṣaṇāni śarāś ca kārtasvaracitrapuṅkhāḥ /
MBh, 8, 68, 37.1 gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ śitaiḥ śaraiḥ śoṇitadigdhavājaiḥ /
MBh, 9, 9, 13.1 athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 9, 27.1 tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam /
MBh, 9, 10, 19.1 bhīmasenaṃ śaraiścāpi rukmapuṅkhaiḥ śilāśitaḥ /
MBh, 9, 12, 38.1 tataḥ kanakapuṅkhāṃ tāṃ śalyakṣiptāṃ viyadgatām /
MBh, 9, 13, 9.1 sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ /
MBh, 9, 13, 25.1 tato 'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ /
MBh, 9, 14, 14.2 svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ //
MBh, 9, 14, 32.2 sātyakiṃ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ //
MBh, 9, 14, 38.2 svarṇapuṅkhaiḥ prakāśadbhir vyarocanta diśastathā //
MBh, 9, 22, 7.1 tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 23, 58.2 rukmapuṅkhaistailadhautaiḥ karmāraparimārjitaiḥ //
MBh, 9, 23, 63.1 tasyeṣavaḥ prāṇaharāḥ sumuktā nāsajan vai varmasu rukmapuṅkhāḥ /
MBh, 9, 27, 4.3 svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ //
MBh, 9, 27, 57.1 tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena /
MBh, 9, 27, 59.1 sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena /
MBh, 13, 145, 27.2 śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam /
MBh, 14, 73, 13.1 sa tāñ jyāpuṅkhanirmuktair bahubhiḥ subahūñ śarān /
MBh, 14, 74, 16.1 tato 'rjunastūrṇataraṃ rukmapuṅkhān ajihmagān /
MBh, 14, 78, 22.1 so 'bhyagāt saha puṅkhena valmīkam iva pannagaḥ /
MBh, 14, 78, 33.2 niśitena supuṅkhena balavad babhruvāhanaḥ //
Rāmāyaṇa
Rām, Ār, 3, 11.2 rukmapuṅkhān mahāvegān suparṇānilatulyagān //
Rām, Ār, 19, 20.1 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ /
Rām, Ār, 25, 17.1 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ /
Rām, Ār, 27, 20.1 tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ /
Rām, Ār, 61, 16.2 tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ //
Rām, Su, 45, 14.1 tataḥ sa vīraḥ sumukhān patatriṇaḥ suvarṇapuṅkhān saviṣān ivoragān /
Rām, Su, 46, 26.1 tataḥ śarān āyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān /
Rām, Yu, 9, 21.1 purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ /
Rām, Yu, 34, 23.1 suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ /
Rām, Yu, 47, 35.2 tam āpatantaṃ sahasā samīkṣya bibheda bāṇaistapanīyapuṅkhaiḥ //
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 47, 94.2 tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś cicheda bāṇair niśitāgradhāraiḥ //
Rām, Yu, 47, 127.2 sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ pracicheda śaraiḥ supuṅkhaiḥ //
Rām, Yu, 55, 107.1 sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān /
Rām, Yu, 55, 119.1 apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarair hemapinaddhapuṅkhaiḥ /
Rām, Yu, 55, 120.2 ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam //
Rām, Yu, 55, 121.1 taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam /
Rām, Yu, 59, 77.2 hemapuṅkhā raviprakhyāścakrur dīptam ivāmbaram //
Rām, Yu, 59, 84.2 tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat //
Rām, Yu, 59, 100.1 taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam /
Rām, Yu, 59, 101.2 suvarṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa //
Rām, Yu, 60, 41.1 sa vai gadābhir hariyūthamukhyān nirbhidya bāṇaistapanīyapuṅkhaiḥ /
Rām, Yu, 63, 7.2 tena hāṭakapuṅkhena patriṇā patravāsasā //
Rām, Yu, 66, 21.2 nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ //
Rām, Yu, 67, 28.2 hemapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān //
Rām, Yu, 67, 33.1 tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ /
Rām, Yu, 76, 25.1 te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi /
Rām, Yu, 78, 6.2 lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhaistribhir indrajit /
Rām, Yu, 78, 12.1 te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ /
Rām, Yu, 90, 20.1 te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ /
Rām, Yu, 96, 15.2 śarāṇāṃ puṅkhavātaiśca kṣubhitāḥ saptasāgarāḥ //
Rām, Yu, 97, 7.1 jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam /
Rām, Utt, 7, 13.2 vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim //
Saundarānanda
SaundĀ, 13, 35.2 cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ //
Agnipurāṇa
AgniPur, 248, 31.1 gṛhītvā sāyakaṃ puṅkhāttarjanyāṅguṣṭhakena tu /
AgniPur, 249, 5.1 aviṣaṇṇamatirbhūtvā guṇe puṅkhaṃ niveśayet /
AgniPur, 249, 5.2 saṃpīḍya siṃhakarṇena puṅkhenāpi same dṛḍhaṃ //
Matsyapurāṇa
MPur, 153, 175.1 cicheda puṅkhadeśeṣu svake sthāne ca lāghavāt /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 25.2 snigdhenāpāṅgapuṅkhena spṛṣṭaḥ premodbhramadbhruvā //
Bhāratamañjarī
BhāMañj, 6, 197.2 hemapuṅkhāḥ śarāścakrurvahnivyāptaṃ digantaram //
BhāMañj, 6, 262.1 adṛṣṭapuṅkhavadanairghanaśreṇīkṛtairmuhuḥ /
BhāMañj, 6, 470.1 śikhaṇḍī prāhiṇottasmai hemapuṅkhaśarāvalīm /
BhāMañj, 7, 192.2 hemapuṅkheṣujālena janakaspardhayeva saḥ //
BhāMañj, 7, 321.1 avākiranhemapuṅkhairnijanāmāṅkitaiḥ śaraiḥ /
BhāMañj, 7, 426.1 sa rukmarathamāruhya rukmapuṅkhaiḥ śilīmukhaiḥ /
BhāMañj, 7, 456.2 hemapuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham //
BhāMañj, 7, 501.1 tayoḥ kāñcanapuṅkhābhiḥ śaramālābhirāvṛtāḥ /
BhāMañj, 8, 128.1 sa hemapuṅkhairnirbhinnaṃ karṇanāmāṅkitaiḥ śaraiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 10.2 suparṇaṃ puṅkhayor madhye jave vāyuṃ prakalpya ca //
SkPur (Rkh), Revākhaṇḍa, 210, 1.3 tatra tīrthe purā puṅkhaḥ pārtha siddhimupāgataḥ //