Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 2.0 kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti //
MuA zu RHT, 1, 13.2, 2.0 kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti //
MuA zu RHT, 3, 11.2, 2.0 abhrahemalohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva lohaḥ abhrakaṃ ca hemalohaśca tāv ādī yasya tat //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 5.2, 4.0 hemamākṣikasatvajāritasya rūpyapatralepena kanakaṃ syāditi vyaktārthaḥ //
MuA zu RHT, 5, 7.2, 2.0 mākṣikasatvena vinā svarṇamākṣikasāram antareṇa hema kanakaṃ vā tāraṃ rūpyaṃ na dravati //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 3.0 kiṃviśiṣṭaṃ kanakaṃ mṛtaṃ rasakatālayutaṃ rasakaṃ kharparaṃ tālaṃ haritālaṃ tābhyāṃ yutaṃ miśritaṃ sat yanmṛtaṃ pañcatvamāptamityarthaḥ //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 12, 7.2, 3.0 ca punastāpyakanakaṃ mākṣikasvarṇaṃ idaṃ dvandvaṃ ca milati //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 10.1, 2.0 rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ //
MuA zu RHT, 13, 3.2, 4.0 punarmākṣīkakāntakanakaṃ mākṣīkaṃ tāpyaṃ kāntaṃ kāntapāṣāṇaṃ kanakaṃ svarṇam //
MuA zu RHT, 13, 3.2, 4.0 punarmākṣīkakāntakanakaṃ mākṣīkaṃ tāpyaṃ kāntaṃ kāntapāṣāṇaṃ kanakaṃ svarṇam //
MuA zu RHT, 13, 3.2, 5.0 punaḥ kanakāruṇamākṣikaṃ kanakaṃ svarṇaṃ aruṇaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ ceti catuṣṭayaṃ mahābījaṃ pravarabījam ityarthaḥ //
MuA zu RHT, 13, 3.2, 5.0 punaḥ kanakāruṇamākṣikaṃ kanakaṃ svarṇaṃ aruṇaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ ceti catuṣṭayaṃ mahābījaṃ pravarabījam ityarthaḥ //
MuA zu RHT, 13, 5.2, 3.0 punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśulbatāpyaṃ punarhemābhrakaśulbamākṣikaṃ vā hema kanakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 14, 1.2, 4.0 kiṃ tat yasmādvidhānāddhema kanakaṃ jāyate khalu niścayena tatkaraṇaṃ tasya vidhānasya karaṇam //
MuA zu RHT, 14, 1.2, 5.0 samādijīrṇasya sūtasya rūpyādiṣu prayogātkanakaṃ bhavediti vyaktiḥ //
MuA zu RHT, 14, 8.1, 24.0 paścāt triguṇasīsakadānānantaraṃ hemnā kanakena saha rasabījaṃ mahābījaṃ yojyaṃ hemnā sārdhaṃ mahābījaṃ kīdṛgbhavati //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 16, 9.2, 1.0 sūtabījasāraṇānantaraṃ kanakasāraṇamāha tadvadityādi //
MuA zu RHT, 16, 9.2, 3.0 tadanu tatpaścātsūtāddviguṇaṃ yatkanakaṃ hema tadatra dattvā pratisārayetsāraṇaṃ kuryātpūrvavat //
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
MuA zu RHT, 16, 37.1, 2.0 kanakaṃ hema dattvā śanakair nīcais tāvadanuvāhayet yāvaddivyaṃ pravaraṃ kanakaṃ bhavediti śeṣaḥ //
MuA zu RHT, 16, 37.1, 2.0 kanakaṃ hema dattvā śanakair nīcais tāvadanuvāhayet yāvaddivyaṃ pravaraṃ kanakaṃ bhavediti śeṣaḥ //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 11.2, 3.0 jyeṣṭhena hemnā pravarakanakena taddalaṃ rañjitapatraṃ miśrayitvā puṭitaṃ kuryāt yathā milati //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 17.2, 1.0 hemno viśeṣamāha kanakāruṇetyādi //
MuA zu RHT, 18, 17.2, 2.0 kanakaṃ hema aruṇaṃ tāmraṃ samaṃ tulyabhāgaṃ mākṣikaṃ tāpyaṃ ayaṃ gaṇaḥ karañjatailapluto dhmātaḥ kāryaḥ //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 21.2, 2.0 aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 23.2, 3.0 kiṃviśiṣṭo dhānyasthitaḥ purasurābhyāṃ guggulumadirābhyāṃ sahito militaḥ śatāṃśena ghoṣaṃ kāṃsyaṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 59.1, 4.0 punaḥ paścāddhemnā kanakena sahitaṃ āvartya dhmātaṃ kuryāt //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 18, 68.2, 3.0 tulyakanakaṃ ca jīrṇaṃ pūrṇaṃ phalaṃ dadātīti //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //