Occurrences

Gūḍhārthadīpikā

Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 snuhīkṣīreṇa sehuṇḍadugdhena sampiṣṭamākṣikaṃ svarṇamākṣikaṃ mūtrādau śuddhaṃ tālakasya prakāreṇa bhāgaikatārapatrāṇi vibhāgaṃ vilepayet punaḥ mūṣāsaṃpuṭena ruddhvā caturdaśapuṭaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.0 punaramle vinikṣipya sthāpayeddinasaptakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 10.2 turyāṃśaṃ tālakaṃ dattvā punarvāratrayaṃ pacet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 18.3 gharṣaṇaṃ lohadaṇḍena cūrṇaṃ deyaṃ punaḥ punaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 18.3 gharṣaṇaṃ lohadaṇḍena cūrṇaṃ deyaṃ punaḥ punaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 9.1 punarjambīratoyena grāse grāse tvayaṃ vidhiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.2 adhikaṃ tolitaṃ cetsyātpunaḥ svedyaṃ samāvadhi //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 4.0 punaḥ mṛdbhāṇḍe ruddhvā gajapuṭe pacet spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 piṭharīmadhye haṇḍikāmadhye tāmrapātreṇa sūtakāt triguṇena punaḥ adhomukhena pārśve tatpārśve bhasma utpalādijā jāritaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 3.0 punardugdhena mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 punaḥ māṣamātro deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 punaḥ kandarpasundaraṃ śāṇamitaṃ rātrau sitā dhātrī vidārikā eteṣāṃ karṣacūrṇena yutaṃ sarpiḥkarṣeṇa saṃyutaṃ khādet //