Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 4.1, 2.1 tāḥ punar niroddhavyā bahutve sati cittasya //
YSBhā zu YS, 1, 11.1, 12.1 sukhānuśayī rāgaḥ duḥkhānuśayī dveṣo mohaḥ punar avidyeti //
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 24.1, 1.12 śāstraṃ punaḥ kiṃnimittam /
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 40.1, 1.4 tadvaśīkārāt paripūrṇaṃ yoginaścittaṃ na punar abhyāsakṛtaṃ parikarmāpekṣata iti /
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 10.1 tathā vicchidya vicchidya tena tenātmanā punaḥ punaḥ samudācaranti iti vicchinnāḥ //
YSBhā zu YS, 2, 4.1, 10.1 tathā vicchidya vicchidya tena tenātmanā punaḥ punaḥ samudācaranti iti vicchinnāḥ //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 15.1, 22.1 kā punaḥ saṃskāraduḥkhatā //
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti //
YSBhā zu YS, 2, 24.1, 2.1 viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate //
YSBhā zu YS, 2, 24.1, 3.1 sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate //
YSBhā zu YS, 2, 25.1, 3.1 tad dṛśeḥ kaivalyaṃ puruṣasyāmiśrībhāvaḥ punar asaṃyogo guṇair ityarthaḥ //
YSBhā zu YS, 2, 26.1, 5.1 tato mithyājñānasya dagdhabījabhāvopagamaḥ punaścāprasava ity eṣa mokṣasya mārgo hānasyopāya iti //
YSBhā zu YS, 2, 27.1, 4.1 parijñātaṃ heyaṃ nāsya punaḥ parijñeyam asti //
YSBhā zu YS, 2, 27.1, 5.1 kṣīṇā heyahetavo na punar eteṣāṃ kṣetavyam asti //
YSBhā zu YS, 2, 27.1, 12.1 na caiṣāṃ pravilīnānāṃ punar astyutpādaḥ prayojanābhāvād iti //
YSBhā zu YS, 2, 30.1, 11.1 steyam aśāstrapūrvakaṃ dravyāṇāṃ parataḥ svīkaraṇaṃ tatpratiṣedhaḥ punar aspṛhārūpam asteyam iti //
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
YSBhā zu YS, 2, 33.1, 5.1 yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam //
YSBhā zu YS, 2, 34.1, 2.1 ekaikā punas tridhā //
YSBhā zu YS, 2, 34.1, 4.1 lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti //
YSBhā zu YS, 2, 34.1, 6.1 mṛdumadhyādhimātrāḥ punas trividhāḥ //
YSBhā zu YS, 2, 34.1, 11.1 sā punar niyamavikalpasamuccayabhedād asaṃkhyeyā prāṇabhṛdbhedasyāparisaṃkhyeyatvād iti //
YSBhā zu YS, 3, 44.1, 14.1 sa punar dvividho yutasiddhāvayavo 'yutasiddhāvayavaśca //
YSBhā zu YS, 3, 47.1, 3.1 svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
YSBhā zu YS, 4, 15.1, 1.10 sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati //
YSBhā zu YS, 4, 16.1, 1.2 saṃbadhyamānaṃ ca punaścittena kuta utpadyeta /
YSBhā zu YS, 4, 17.1, 1.1 ayaskāntamaṇikalpā viṣayā ayaḥsadharmakaṃ cittam abhisaṃbadhyoparañjayanti yena ca viṣayeṇoparaktaṃ cittaṃ sa viṣayo jñātas tato 'nyaḥ punar ajñātaḥ /