Occurrences

Abhidhānacintāmaṇi

Abhidhānacintāmaṇi
AbhCint, 1, 49.2 kṛṣṇau punarnemimunī vinīlau śrīmallipārśvau kanakatviṣo 'nye //
AbhCint, 1, 77.2 abhāṣaṇaṃ punarmaunaṃ gururdharmopadeśakaḥ //
AbhCint, 1, 82.2 devatāpraṇidhānaṃ ca karaṇaṃ punarāsanam //
AbhCint, 2, 6.2 vaimānikāḥ punaḥ kalpabhavā dvādaśa te tvamī //
AbhCint, 2, 27.2 pūrvāṣāḍhā tu sottarā syādvaiśvī śravaṇaḥ punaḥ //
AbhCint, 2, 44.1 suṣamaduḥṣamā te dve duḥṣamasuṣamā punaḥ /
AbhCint, 2, 48.2 ṣaṣṭhe punaḥ ṣoḍaśābdāyuṣo hastasamucchrayāḥ //
AbhCint, 2, 61.2 tithiḥ punaḥ karmavāṭī pratipatpakṣatiḥ same //
AbhCint, 2, 90.2 mātaliḥ sārathirdevanandī dvāḥstho gajaḥ punaḥ //
AbhCint, 2, 96.2 viśvakarmā punastvaṣṭā viśvakṛddevavardhakiḥ //
AbhCint, 2, 100.1 purī punaḥ saṃyamanī pratīhārastu vaidhyataḥ /
AbhCint, 2, 159.1 ityekādaśa sopāṅgānyaṅgāni dvādaśa punaḥ /
AbhCint, 2, 163.1 svādhyāyaḥ śrutirāmnāyaśchando vedastrayī punaḥ /
AbhCint, 2, 187.1 ślokaḥ kīrtiryaśo 'bhikhyā samājñā ruśatī punaḥ /
AbhCint, 2, 201.2 vīṇā punarghoṣavatī vipañcī kaṇṭhakūṇikā //
AbhCint, 2, 204.3 daṇḍaḥ punaḥ pravālaḥ syātkakubhastu prasevakaḥ /
AbhCint, 2, 205.1 kālasya kriyayā mānaṃ tālaḥ sāmyaṃ punarlayaḥ /
AbhCint, 2, 208.1 bībhatsādbhutaśāntāśca rasā bhāvāḥ punastridhā /
AbhCint, 2, 208.2 sthāyisāttvikasaṃcāriprabhedaiḥ syādratiḥ punaḥ //
AbhCint, 2, 217.1 stambho jāḍyaṃ svedo gharmanidāghau pulakaḥ punaḥ /
AbhCint, 2, 230.1 darpātsāhopuruṣikā syādahaṃpūrvikā punaḥ /