Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mahācīnatantra
Skandapurāṇa
Tantrāloka
Gorakṣaśataka
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 181.2 pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ /
MBh, 1, 72, 22.1 tam āgatam abhiprekṣya devā indrapurogamāḥ /
MBh, 1, 105, 23.1 pratyudyayustaṃ samprāptaṃ sarve bhīṣmapurogamāḥ /
MBh, 1, 115, 28.6 tatastu vṛṣṇayaḥ sarve vasudevapurogamāḥ /
MBh, 1, 117, 15.1 dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ /
MBh, 1, 119, 43.11 tataste mantrayāmāsur duryodhanapurogamāḥ /
MBh, 1, 124, 22.1 anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ /
MBh, 1, 142, 31.5 bhrātaraścāpi saṃhṛṣṭā yudhiṣṭhirapurogamāḥ /
MBh, 1, 199, 27.1 tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ /
MBh, 1, 199, 28.3 nagaraṃ māpayāmāsur dvaipāyanapurogamāḥ /
MBh, 1, 212, 1.311 ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ /
MBh, 1, 213, 29.3 anvāhāraṃ samādāya pṛthag vṛṣṇipurogamāḥ /
MBh, 1, 217, 14.3 tenārciṣā susaṃtaptā devāḥ sarṣipurogamāḥ //
MBh, 2, 10, 22.12 āsate cāpi rājāno bhagadattapurogamāḥ /
MBh, 2, 10, 22.20 ete cānye ca bahavaḥ sarve merupurogamāḥ /
MBh, 2, 52, 29.2 catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ //
MBh, 3, 37, 8.1 dhārtarāṣṭrā durādharṣā duryodhanapurogamāḥ /
MBh, 3, 48, 13.1 drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ /
MBh, 3, 53, 10.1 tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ /
MBh, 3, 61, 118.1 yūnaḥ sthavirabālāś ca sārthasya ca purogamāḥ /
MBh, 3, 80, 47.1 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ /
MBh, 3, 109, 12.1 te darśanam anicchanto devāḥ śakrapurogamāḥ /
MBh, 3, 139, 17.1 tato devā varaṃ tasmai dadur agnipurogamāḥ /
MBh, 3, 139, 23.2 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ /
MBh, 3, 180, 1.2 kāmyakaṃ prāpya kaunteyā yudhiṣṭhirapurogamāḥ /
MBh, 3, 204, 18.1 trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ /
MBh, 3, 213, 38.2 pipāsavo yayur devāḥ śatakratupurogamāḥ //
MBh, 3, 233, 1.2 yudhiṣṭhiravacaḥ śrutvā bhīmasenapurogamāḥ /
MBh, 3, 240, 9.1 kṣatriyāś ca mahāvīryā bhagadattapurogamāḥ /
MBh, 3, 274, 25.2 jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ //
MBh, 3, 275, 2.1 tato hate daśagrīve devāḥ sarṣipurogamāḥ /
MBh, 3, 275, 45.2 antardhānaṃ yayur devāḥ sarve śakrapurogamāḥ //
MBh, 4, 32, 40.3 ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ //
MBh, 4, 50, 1.2 apayāte tu rādheye duryodhanapurogamāḥ /
MBh, 5, 5, 12.1 dvārakāṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ /
MBh, 5, 11, 4.1 tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ /
MBh, 5, 12, 1.2 kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ /
MBh, 5, 12, 28.1 tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ /
MBh, 5, 13, 8.1 tasyāḥ saṃśrutya ca vaco devāḥ sāgnipurogamāḥ /
MBh, 5, 93, 9.1 te putrāstava kauravya duryodhanapurogamāḥ /
MBh, 5, 138, 25.1 purogamāśca te santu draviḍāḥ saha kuntalaiḥ /
MBh, 5, 169, 8.2 sametāḥ pāṇḍavasyārthe vāsudevapurogamāḥ //
MBh, 5, 196, 5.2 prayayuḥ sarva evaite bhāradvājapurogamāḥ //
MBh, 5, 196, 10.2 ete paścād avartanta dhārtarāṣṭrapurogamāḥ //
MBh, 6, 15, 5.1 ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ /
MBh, 6, 16, 42.2 sṛñjayāśca maheṣvāsā dhṛṣṭadyumnapurogamāḥ //
MBh, 6, 17, 22.2 ete sapta maheṣvāsā droṇaputrapurogamāḥ /
MBh, 6, 19, 10.1 yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ /
MBh, 6, 42, 3.1 tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ /
MBh, 6, 48, 14.2 dhārtarāṣṭrāśca sahitā duryodhanapurogamāḥ //
MBh, 6, 50, 8.1 cedimatsyakarūṣāśca bhīmasenapurogamāḥ /
MBh, 6, 51, 18.1 tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ /
MBh, 6, 60, 20.1 taṃ dṛṣṭvā vyathitaṃ bhīmam abhimanyupurogamāḥ /
MBh, 6, 60, 63.1 bhīṣmasya tad vacaḥ śrutvā bhāradvājapurogamāḥ /
MBh, 6, 60, 64.1 tān prayātān samālokya yudhiṣṭhirapurogamāḥ /
MBh, 6, 73, 28.1 asvasti tasya kurvanti devāḥ sāgnipurogamāḥ /
MBh, 6, 83, 38.2 abhyadravanta saṃyattā dhṛṣṭadyumnapurogamāḥ //
MBh, 6, 90, 12.1 tad ācāryavacaḥ śrutvā somadattapurogamāḥ /
MBh, 6, 91, 14.1 tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ /
MBh, 6, 91, 38.2 abhyavartanta vegena bhīmasenapurogamāḥ //
MBh, 6, 91, 64.1 pāṇḍavāśca maheṣvāsā bhīmasenapurogamāḥ /
MBh, 6, 95, 40.1 tathaiva pāṇḍavā rājan bhīmasenapurogamāḥ /
MBh, 6, 97, 7.1 tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 7, 6, 36.2 pāñcālāḥ samakampanta dhṛṣṭadyumnapurogamāḥ //
MBh, 7, 13, 19.2 sarvato 'bhyadravan droṇaṃ yudhiṣṭhirapurogamāḥ //
MBh, 7, 20, 38.2 sarvato 'bhyadravan droṇaṃ kuntīputrapurogamāḥ //
MBh, 7, 22, 1.3 ye droṇam abhyavartanta kruddhā bhīmapurogamāḥ //
MBh, 7, 33, 19.1 sindhurājasya pārśvasthā aśvatthāmapurogamāḥ /
MBh, 7, 34, 1.3 pārthāḥ samabhyavartanta bhīmasenapurogamāḥ //
MBh, 7, 35, 11.1 tam udīkṣya tathāyāntaṃ sarve droṇapurogamāḥ /
MBh, 7, 39, 18.1 pāṇḍavāśca mudā yuktā yudhiṣṭhirapurogamāḥ /
MBh, 7, 53, 26.2 kṛpaśca madrarājaśca ṣaḍ ete 'sya purogamāḥ //
MBh, 7, 70, 50.1 pṛṣṭhagopāstu tasyāsan saumadattipurogamāḥ /
MBh, 7, 73, 30.1 vimānāgragatā devā brahmaśakrapurogamāḥ /
MBh, 7, 88, 34.2 dākṣiṇātyāśca bahavaḥ sūtaputrapurogamāḥ //
MBh, 7, 88, 57.2 pāñcālā vigatotsāhā bhīmasenapurogamāḥ /
MBh, 7, 90, 17.1 bhīmasenaṃ tathā dṛṣṭvā dharmarājapurogamāḥ /
MBh, 7, 95, 11.2 yatraite satanutrāṇāḥ suyodhanapurogamāḥ //
MBh, 7, 97, 13.1 trīṇi sādisahasrāṇi duryodhanapurogamāḥ /
MBh, 7, 148, 52.2 pārthā droṇaṃ vadhiṣyanti dhṛṣṭadyumnapurogamāḥ //
MBh, 7, 152, 2.1 tathaiva tava putrāste duryodhanapurogamāḥ /
MBh, 7, 157, 32.3 satataṃ mantrayanti sma duryodhanapurogamāḥ //
MBh, 7, 158, 16.1 ācāryaṃ ye ca te 'rakṣan duryodhanapurogamāḥ /
MBh, 7, 158, 50.2 pāñcālāḥ pāṇḍavāścaiva yudhiṣṭhirapurogamāḥ //
MBh, 7, 164, 86.2 ṛṣayo 'bhyāgamaṃstūrṇaṃ havyavāhapurogamāḥ //
MBh, 8, 8, 13.2 asmān abhyāgaman pārthā vṛkodarapurogamāḥ //
MBh, 8, 24, 36.1 iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ /
MBh, 8, 30, 76.1 prācīṃ diśaṃ śritā devā jātavedaḥpurogamāḥ /
MBh, 8, 31, 67.1 ete drupadaputrāś ca dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 40, 67.1 ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge /
MBh, 8, 41, 3.1 tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 62, 12.1 pāṇḍavā labdhalakṣāś ca dhanaṃjayapurogamāḥ /
MBh, 8, 63, 24.1 tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 9, 60.1 tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 11, 28.2 abhyadravanmahārāja duryodhanapurogamāḥ //
MBh, 9, 13, 4.1 te 'rjunaṃ rathavaṃśena droṇaputrapurogamāḥ /
MBh, 9, 24, 44.1 tatasteṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 28, 29.1 pāṇḍavāśca mahārāja dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 32, 27.1 pāñcālāḥ pāṇḍaveyāśca dharmarājapurogamāḥ /
MBh, 9, 43, 32.1 devarṣayaśca siddhāśca bṛhaspatipurogamāḥ /
MBh, 9, 43, 50.1 tataḥ kumāram ādāya devā brahmapurogamāḥ /
MBh, 9, 46, 19.1 devāḥ sarve naravyāghra bṛhaspatipurogamāḥ /
MBh, 9, 49, 62.1 tato devāḥ samāgamya bṛhaspatipurogamāḥ /
MBh, 9, 60, 53.1 atyadbhutāni te dṛṣṭvā vāsudevapurogamāḥ /
MBh, 11, 10, 12.1 pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ /
MBh, 11, 16, 9.2 pāṇḍuputrāśca te sarve yudhiṣṭhirapurogamāḥ //
MBh, 12, 29, 16.2 yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ /
MBh, 12, 54, 5.1 hataśiṣṭāśca rājāno yudhiṣṭhirapurogamāḥ /
MBh, 12, 78, 31.1 yeṣāṃ purogamā viprā yeṣāṃ brahmabalaṃ balam /
MBh, 12, 98, 21.1 asvasti tebhyaḥ kurvanti devā indrapurogamāḥ /
MBh, 12, 101, 41.2 api hyasmin pare gṛddhā bhaveyur ye purogamāḥ //
MBh, 12, 202, 22.2 saṃbhrāntāśca diśaḥ sarvā devāḥ śakrapurogamāḥ //
MBh, 12, 272, 26.1 ete brahmarṣayaścaiva bṛhaspatipurogamāḥ /
MBh, 12, 274, 19.1 tatastasya makhaṃ devāḥ sarve śakrapurogamāḥ /
MBh, 12, 274, 22.1 bhagavan kva nu yāntyete devāḥ śakrapurogamāḥ /
MBh, 13, 20, 8.2 pratyutthitā bhagavantaṃ maṇibhadrapurogamāḥ //
MBh, 13, 20, 16.1 athopaviṣṭayostatra maṇibhadrapurogamāḥ /
MBh, 13, 83, 54.1 etasminn eva kāle tu devāḥ śakrapurogamāḥ /
MBh, 13, 85, 3.1 ājagmur munayaḥ sarve devāścāgnipurogamāḥ /
MBh, 13, 154, 4.2 taṃ dṛṣṭvā vismitāḥ sarve vāsudevapurogamāḥ /
MBh, 14, 57, 51.1 sarve prāñjalayo nāgā vṛddhabālapurogamāḥ /
MBh, 15, 40, 7.1 tataste pārthivāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 18, 3, 1.3 ājagmustatra kauravya devāḥ śakrapurogamāḥ //
Rāmāyaṇa
Rām, Bā, 28, 4.1 bales tu yajamānasya devāḥ sāgnipurogamāḥ /
Rām, Bā, 35, 8.1 tato devāḥ samudvignāḥ pitāmahapurogamāḥ /
Rām, Bā, 36, 2.2 praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ //
Rām, Bā, 36, 30.2 abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ //
Rām, Bā, 48, 5.1 śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 55, 14.1 tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 64, 10.1 tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ /
Rām, Ay, 10, 21.2 tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ //
Rām, Ār, 10, 13.1 tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ /
Rām, Ār, 46, 7.2 vidravanti paritrastāḥ surāḥ śakrapurogamāḥ //
Rām, Ki, 29, 23.1 snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ /
Rām, Utt, 1, 12.1 rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ /
Rām, Utt, 6, 30.1 tato nārāyaṇenoktā devā indrapurogamāḥ /
Rām, Utt, 25, 14.2 pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ //
Rām, Utt, 36, 25.2 yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ //
Rām, Utt, 62, 1.1 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ /
Rām, Utt, 76, 10.1 tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ /
Rām, Utt, 76, 17.1 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ /
Rām, Utt, 100, 11.2 sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
Harivaṃśa
HV, 3, 31.1 ye tv aneke suragaṇā devā jyotiḥpurogamāḥ /
HV, 18, 14.1 kāmpilye nagare te tu brahmadattapurogamāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 57.1 na māṃ paśyanti munayo devāḥ śakrapurogamāḥ /
KūPur, 1, 19, 31.2 vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ //
Liṅgapurāṇa
LiPur, 1, 44, 36.1 ṛṣayastuṣṭuvuścaiva pitā mahapurogamāḥ /
LiPur, 1, 71, 132.1 nāgāś ca nanṛtuḥ sarve devāḥ sendrapurogamāḥ /
LiPur, 1, 80, 42.3 jagmurgaṇeśasya puraṃ sureśāḥ puradviṣaḥ śakrapurogamāś ca //
LiPur, 1, 80, 44.2 nandinaṃ dadṛśuḥ sarve devāḥ śakrapurogamāḥ //
LiPur, 1, 93, 6.2 viviśurmandaraṃ bhītā nārāyaṇapurogamāḥ //
LiPur, 1, 102, 49.1 gacchadhvaṃ śaraṇaṃ śīghraṃ devāḥ śakrapurogamāḥ /
LiPur, 1, 102, 56.2 labdhvā cakṣustadā devā indraviṣṇupurogamāḥ //
LiPur, 1, 106, 6.1 samprāpya tuṣṭuvuḥ sarve pitāmahapurogamāḥ /
LiPur, 1, 106, 11.2 na viveda tadā brahmā devāścendrapurogamāḥ //
Matsyapurāṇa
MPur, 26, 23.1 tamāgatamabhiprekṣya devāḥ sendrapurogamāḥ /
MPur, 154, 104.2 samahendraharibrahmavāyuvahnipurogamāḥ //
MPur, 154, 513.1 ityuktāstu tato viprā bṛhaspatipurogamāḥ /
MPur, 160, 13.1 kupitaṃ tu tamālokya kālanemipurogamāḥ /
MPur, 172, 41.2 te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ //
Nāṭyaśāstra
NāṭŚ, 3, 62.1 nāradastumbaruścaiva viśvāvasupurogamāḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 33.2 pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ //
ViPur, 1, 9, 59.2 ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ //
ViPur, 1, 9, 67.2 tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ //
ViPur, 1, 9, 105.2 tyaktā lakṣmyā mahābhāga vipracittipurogamāḥ //
ViPur, 1, 12, 40.3 prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ //
ViPur, 1, 15, 109.1 ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ /
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 5, 1, 17.2 pitaro ye ca lokānāṃ sraṣṭāro 'tripurogamāḥ //
ViPur, 5, 1, 22.1 tatsāmpratamime daityāḥ kālanemipurogamāḥ /
ViPur, 5, 5, 6.1 ityuktāḥ prayayurgopā nandagopapurogamāḥ /
ViPur, 5, 6, 21.1 gopavṛddhāstataḥ sarve nandagopapurogamāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 39.2 ta eva cādaduḥ prītyā viśvāvasupurogamāḥ //
Bhāratamañjarī
BhāMañj, 1, 755.1 tataḥ pāṇḍusutān dagdhānjñātvā bhīṣmapurogamāḥ /
BhāMañj, 1, 1150.1 pāṇḍavābhyudayaṃ śrutvā duḥśāsanapurogamāḥ /
BhāMañj, 7, 316.2 droṇaśalyaśalādīnāṃ dhṛṣṭadyumnapurogamāḥ //
BhāMañj, 8, 40.1 vadhyamāneṣu lokeṣu devāḥ śakrapurogamāḥ /
Mahācīnatantra
Mahācīnatantra, 7, 8.2 ūcuḥ prāñjalayaścaite devāḥ śakrapurogamāḥ //
Skandapurāṇa
SkPur, 23, 48.2 ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ //
Tantrāloka
TĀ, 1, 81.1 mahāmantreśamantreśamantrāḥ śivapurogamāḥ /
Gorakṣaśataka
GorŚ, 1, 61.1 kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 17.1 kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 6.2 tadā vijñāpayāmāsurdevā vahnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 12.2 tathā caiva surāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 13.2 narmadām āgatāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 3.1 brahmalokamanuprāptā devāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 43.1 evaṃ devā varaṃ dattvā harīśvarapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 71.1 vyāsārthaṃ cintayāmāsurdevāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 90.2 tīrthayātrāprasaṅgena parāśarapurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 20.2 tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 108.1 iti śrutvā tato devāḥ sarve śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 21.2 brahmāṇaṃ śaraṇaṃ jagmurdevā indrapurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 1.2 atha te ṛṣayaḥ sarve devāścendrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 22.1 procuste sahitāḥ sarve virūpākṣapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 7.2 aditer dvādaśādityā jātāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 38.2 tayorevaṃ saṃvadatordevā indrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 15.2 tacchrutvā vacanaṃ tasya yajamānapurogamāḥ //