Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 17, 27.1 teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ /
Rām, Bā, 21, 2.2 purodhasā vasiṣṭhena maṅgalair abhimantritam //
Rām, Bā, 49, 9.1 sa tāṃś cāpi munīn pṛṣṭvā sopādhyāyapurodhasaḥ /
Rām, Bā, 49, 11.2 purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ //
Rām, Bā, 56, 20.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 3.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Ay, 77, 2.1 agrataḥ prayayus tasya sarve mantripurodhasaḥ /
Rām, Utt, 50, 3.2 purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam //
Rām, Utt, 55, 5.1 purodhasaṃ ca kākutsthau naigamān ṛtvijastathā /
Rām, Utt, 55, 6.2 abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ /
Rām, Utt, 56, 17.2 purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān /
Rām, Utt, 63, 2.1 mantriṇo balamukhyāṃśca nivartya ca purodhasaṃ /
Rām, Utt, 96, 5.2 mantriṇaḥ samupānīya tathaiva ca purodhasaṃ //
Rām, Utt, 97, 1.2 purodhasaṃ mantriṇaśca naigamāṃścedam abravīt //
Rām, Utt, 99, 1.2 rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt //