Occurrences

Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Amarakośa
Kumārasaṃbhava
Matsyapurāṇa
Kathāsaritsāgara
Śukasaptati

Pañcaviṃśabrāhmaṇa
PB, 12, 8, 6.0 dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvaruddhyai //
Mahābhārata
MBh, 1, 98, 7.1 utathyasya yavīyāṃstu purodhāstridivaukasām /
MBh, 1, 99, 26.1 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye /
MBh, 1, 151, 25.14 vyathitaṃ drupadaṃ dṛṣṭvā purodhā jñānasāgaraḥ /
MBh, 1, 151, 25.76 purodhāḥ satvasampannaḥ samyag vidyāviśeṣavān /
MBh, 1, 159, 18.2 yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ //
MBh, 1, 164, 12.2 brāhmaṇo guṇavān kaścit purodhāḥ pravimṛśyatām //
MBh, 1, 173, 25.7 evaṃ vasiṣṭho yuṣmākaṃ purodhāḥ saṃvṛto 'bhavat //
MBh, 1, 185, 15.1 gṛhītavākyo nṛpateḥ purodhā gatvā praśaṃsām abhidhāya teṣām /
MBh, 1, 185, 21.1 mānyaḥ purodhā drupadasya rājñas tasmai prayojyābhyadhikaiva pūjā /
MBh, 5, 6, 18.3 purodhā vṛttasampanno nagaraṃ nāgasāhvayam //
MBh, 5, 193, 16.1 tata āsādayāmāsa purodhā drupadaṃ pure /
MBh, 12, 59, 116.2 purodhāścābhavat tasya śukro brahmamayo nidhiḥ //
MBh, 12, 139, 51.1 agnir mukhaṃ purodhāśca devānāṃ śucipād vibhuḥ /
MBh, 13, 10, 38.1 lakṣayitvā purodhāstu bahuśastaṃ narādhipam /
MBh, 13, 10, 39.1 atha śūnye purodhāstu saha rājñā samāgataḥ /
MBh, 13, 10, 40.1 tato 'bravīnnarendraṃ sa purodhā bharatarṣabha /
MBh, 13, 10, 51.1 etena karmadoṣeṇa purodhāstvam ajāyathāḥ /
MBh, 14, 9, 5.2 sarvān kāmān anujāto 'si vipra yastvaṃ devānāṃ mantrayase purodhāḥ /
MBh, 14, 10, 20.1 tam āyāntaṃ sahitaṃ devasaṃghaiḥ pratyudyayau sapurodhā maruttaḥ /
MBh, 14, 64, 3.2 mantrasiddhaṃ caruṃ kṛtvā purodhāḥ prayayau tadā //
Rāmāyaṇa
Rām, Bā, 17, 27.1 teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ /
Rām, Bā, 49, 11.2 purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ //
Rām, Bā, 56, 20.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 3.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Amarakośa
AKośa, 2, 471.1 mahāmātrāḥ pradhānāni purodhāstu purohitaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 80.2 tāṃ kārayāmāsa vadhūṃ purodhās tasmin samiddhārciṣi lājamokṣam //
Matsyapurāṇa
MPur, 58, 12.2 kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ //
Kathāsaritsāgara
KSS, 1, 4, 54.2 tāvaddvitīye prahare sa purodhā upāgamat //
KSS, 4, 3, 91.1 śāntikaro 'pi purodhā bhrātṛsutaṃ śāntisomam aparaṃ ca /
KSS, 5, 1, 85.2 tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ //
KSS, 5, 1, 128.2 nṛpāyādarśayat tasmai sa purodhāḥ sagauravam //
KSS, 5, 1, 139.1 ityuktaḥ sa purodhāśca tena dānopajīvakaḥ /
KSS, 5, 1, 144.2 purodhāstam apaśyacca racitadhyānaniścalam //
KSS, 5, 1, 154.2 sa prāptāvasaro lubdhaḥ purodhāstam abhāṣata //
KSS, 5, 1, 177.1 gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe /
KSS, 5, 1, 180.1 tacchrutvā vihvalo gatvā sa purodhāstadaiva tat /
KSS, 5, 1, 184.2 purodhāśca śivaścobhau rājānam upajagmatuḥ //
Śukasaptati
Śusa, 5, 2.10 purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat /