Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 53.1 aśaktau piṣṭānnaṃ saṃsidhyet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 21.0 tapanti piṣṭasaṃyavanīyā āpaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 10.0 anyatra śākamāṃsayavapiṣṭavikārebhyaḥ //
Gopathabrāhmaṇa
GB, 2, 1, 2, 21.0 tasmād āhur adantakaḥ pūṣā piṣṭabhājana iti //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 55.0 na paryuṣitam anyatra śākamāṃsayavapiṣṭānnapṛthukaphāṇitadadhimadhughṛtebhyaḥ //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 14, 37.1 anyāṃśca kṣīrayavapiṣṭavikārān //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 19.0 phāṇitapṛthukataṇḍulakarambharujasaktuśākamāṃsapiṣṭakṣīravikārauṣadhivanaspatimūlaphalavarjam //
Āpastambagṛhyasūtra
ĀpGS, 22, 6.1 piṣṭānnam uttarayā //
Āpastambaśrautasūtra
ĀpŚS, 18, 1, 8.1 saptadaśāratnir bailvo yūpaḥ khādiro vā tūparaś caturaśro godhūmapiṣṭacaṣālo godhūmakalāpī vā //
Arthaśāstra
ArthaŚ, 2, 15, 8.1 kuṭṭakarocakasaktuśuktapiṣṭakarma tajjīvaneṣu tailapīḍanam audracākrikeṣvikṣūṇāṃ ca kṣārakarma saṃhanikā //
Buddhacarita
BCar, 14, 13.1 pacyante piṣṭavatkecidayaskumbhīṣvavāṅmukhāḥ /
Carakasaṃhitā
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 5, 9.2 guru piṣṭamayaṃ tasmāttaṇḍulān pṛthukānapi /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 17.1 śuklaṃ piṣṭanibhaṃ mūtramabhīkṣṇaṃ yaḥ pramehati /
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Cik., 1, 58.1 yathoktaguṇānām āmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet /
Mahābhārata
MBh, 1, 122, 31.15 atha piṣṭodakenainaṃ lobhayanti kumārakāḥ /
MBh, 1, 122, 31.16 pītvā piṣṭarasaṃ bālaḥ kṣīraṃ pītaṃ mayāpi ca /
MBh, 1, 122, 31.21 piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā /
MBh, 12, 37, 25.1 piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasastathā /
MBh, 13, 14, 79.2 tataḥ piṣṭarasaṃ tāta na me prītim udāvahat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 12.2 godhūmapiṣṭamāṣekṣukṣīrotthavikṛtīḥ śubhāḥ //
AHS, Sū., 8, 41.1 māṣaniṣpāvaśālūkabisapiṣṭavirūḍhakam /
AHS, Nidānasthāna, 8, 2.1 kṛśaśuṣkāmiṣāsātmyatilapiṣṭavirūḍhakaiḥ /
AHS, Nidānasthāna, 10, 11.1 saṃhṛṣṭaromā piṣṭena piṣṭavad bahalaṃ sitam /
AHS, Cikitsitasthāna, 16, 45.1 tilapiṣṭanibhaṃ yas tu kāmalāvān sṛjen malam /
AHS, Cikitsitasthāna, 20, 29.1 ākhukarṇīkisalayaiḥ supiṣṭaiḥ piṣṭamiśritaiḥ /
AHS, Cikitsitasthāna, 22, 34.1 kṣīrapiṣṭakṣumāṃ lepam eraṇḍasya phalāni vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 186.2 sṛṣṭaḥ piṣṭamayo viṣṇur meṣāmiṣabhṛtodaraḥ //
BKŚS, 5, 187.2 nyastaḥ piṣṭamayo viṣṇuḥ kṣapāyāṃ kṣapitas tayā //
Kāmasūtra
KāSū, 3, 3, 3.11 tathā sūtradārugavalagajadantamayīr duhitṛkā madhūcchiṣṭapiṣṭamṛṇmayīśca /
Liṅgapurāṇa
LiPur, 1, 74, 10.2 ugrā piṣṭamayaṃ sarve mantrā hyājyamayaṃ śubham //
LiPur, 1, 77, 73.2 śālipiṣṭādibhir vāpi padmamālikhya nirdhanaḥ //
Matsyapurāṇa
MPur, 64, 17.1 piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 43.1 matsyaiśca piṣṭabhakṣyaiśca sāgarānsaritastathā /
Suśrutasaṃhitā
Su, Sū., 21, 28.1 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣāmebhir ātaṅkaviśeṣaiḥ prakupitānāṃ kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 46, 424.2 śītodakaṃ mākṣikasya piṣṭānnasya ca sarvaśaḥ //
Su, Sū., 46, 425.2 kecit piṣṭamayasyāhuranupānaṃ sukhodakam //
Su, Sū., 46, 494.1 piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ /
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Śār., 4, 44.1 śāligodhūmapiṣṭānnabhakṣyair aikṣavasaṃskṛtaiḥ /
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 23, 10.1 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi //
Su, Cik., 23, 13.2 piṣṭānnamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnam ajāṅgalaṃ ca /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Utt., 4, 8.1 utsannaḥ salilanibho 'tha piṣṭaśuklo binduryo bhavati sa piṣṭakaḥ suvṛttaḥ /
Su, Utt., 40, 133.2 svinnāni piṣṭavadvāpi samaṃ bilvaśalāṭubhiḥ //
Su, Utt., 42, 79.1 piṣṭānnaśuṣkamāṃsānām upayogāttathaiva ca /
Su, Utt., 54, 17.1 māṣapiṣṭānnavidalaparṇaśākaiḥ purīṣajāḥ /
Su, Utt., 54, 27.2 patrair mūṣikaparṇyā vā supiṣṭaiḥ piṣṭamiśritaiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 330.2 khaṇḍena khaṇḍavāsaḥ syāt paiṣṭakaṃ piṣṭasambhavam //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 4.1 pūṣā tu yajamānasya dadbhir jakṣatu piṣṭabhuk /
Bhāratamañjarī
BhāMañj, 13, 1354.1 payaso 'saṃbhavānmātrā dattaṃ piṣṭarasaṃ tataḥ /
Garuḍapurāṇa
GarPur, 1, 157, 2.2 viśuṣkānnavasāsnehatilapiṣṭavirūḍhakaiḥ //
GarPur, 1, 159, 23.1 sahṛṣṭaromā piṣṭena piṣṭavad bahulaṃ sitam /
Kathāsaritsāgara
KSS, 1, 2, 56.2 saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 16.2 mṛdbhasmagośakṛtpiṣṭaguḍakhaṇḍādiliṅgakam /
Rasaratnasamuccaya
RRS, 8, 66.1 svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /
RRS, 16, 4.1 atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ /
Rasaratnākara
RRĀ, V.kh., 6, 44.2 māṣapiṣṭapralepena yathā dhūmo na gacchati //
Rasendracūḍāmaṇi
RCūM, 4, 85.1 svarūpasya vināśena piṣṭatāpādanaṃ hi yat /
Rasādhyāya
RAdhy, 1, 209.2 hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam //
Ānandakanda
ĀK, 1, 19, 64.1 snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 44.2, 2.0 śāleḥ ṣaṣṭikādeḥ piṣṭodbhavabhojanaṃ piṣṭakotpannaṃ ca tadbhojanaṃ ceti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 180.2 dīpaṃ piṣṭamayaṃ kṛtvā pitṝn sarvān vimokṣayet //