Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atisāra, flux, diarrhea, grahaṇīdoṣa, pathogenesis, origin of a disease

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8417
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
atīsāragrahaṇyośca nidānaṃ vacmi suśruta / (1.2) Par.?
doṣairvyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ // (1.3) Par.?
atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ / (2.1) Par.?
viśuṣkānnavasāsnehatilapiṣṭavirūḍhakaiḥ // (2.2) Par.?
madyarūkṣātimātrādirasātisnehavibhramāt / (3.1) Par.?
kṛmighoṣavirodhācca tadvidheḥ kupitānilaḥ // (3.2) Par.?
visraṃsayatyadhovātaṃ hatvā tenaiva cānalam / (4.1) Par.?
vyāpāryānnaśakṛtkoṣṭhapurīṣadravatādayaḥ // (4.2) Par.?
prakalpate 'tīsārasya lakṣaṇaṃ tasya bhāvinaḥ / (5.1) Par.?
bhedo hṛdgudakoṣṭheṣu gātrasvedo malagrahaḥ // (5.2) Par.?
ādhmānamavipākaśca tatra vātena vijvaram / (6.1) Par.?
alpālpaṃ śabdaśūnyāḍhyaṃ viruddhamupaveśyate // (6.2) Par.?
rūkṣaṃ saphenamacchaṃ ca gṛhītaṃ va muhurmuhuḥ / (7.1) Par.?
tathādagdhagadābhāsaṃ picchilaṃ parikartayan // (7.2) Par.?
saśuṣkabhraṣṭapāyuśca hṛṣṭaromā viniśvasan / (8.1) Par.?
pittena pītam aśitaṃ hāridraṃ śādvalaprabham // (8.2) Par.?
saraktamatidurgandhaṃ tṛṇmūrchāsvedadāhavān / (9.1) Par.?
saśūlapāyusantāpapākavāñchleṣmaṇā ghanam // (9.2) Par.?
picchilaṃ tatrānusāramalpālpaṃ sapravāhikam / (10.1) Par.?
saromaharṣaḥ sekleśo gurubastigudodaraḥ // (10.2) Par.?
kṛte 'pyakṛtasaṅgaśca sarvātmā sarvalakṣaṇaḥ / (11.1) Par.?
bhayena kṣubhite citte śāyite drāvayet sakṛt // (11.2) Par.?
vāyustato nivāryeta kṣipramuṣṇaṃ dravaṃ plavam / (12.1) Par.?
vātapitte samaṃ liṅgamāhustadvacca śokataḥ // (12.2) Par.?
atīsāraḥ samāsena dvedhā sāmo nirāmakaḥ / (13.1) Par.?
sāsṛgjātaṃ rasadrogo gauravād apsu muñcati / (13.2) Par.?
śakṛddurgandhamāṭopaviṣṭambhārtiprasekinaḥ // (13.3) Par.?
viparīto nirāmastu kaphātko 'pi na majjati / (14.1) Par.?
atīsāreṣu yo nāti yatnavān grahaṇīgadaḥ // (14.2) Par.?
tasya syād agninirvāṇakāryair atyarthasaṃcitaiḥ / (15.1) Par.?
sāmaṃ śakṛnnirāmaṃ vā jīrṇaṃ yenātisāryate // (15.2) Par.?
so 'tisāro 'tisaraṇād āśukārī svabhāvataḥ / (16.1) Par.?
sāmaṃ śīrṇam ajīrṇena jīrṇe pakvaṃ tu naiva ca // (16.2) Par.?
grahaṇīdoṣa
cirakṛd grahaṇīdoṣaḥ sañcayāṃścopaveśayet / (17.1) Par.?
akasmād vārasur vedham akasmāt sandhinī muhuḥ / (17.2) Par.?
sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate // (17.3) Par.?
prāgrūpāṅgasya sadanaṃ cirāt pavana alpakaḥ / (18.1) Par.?
praseko vaktravairasyamarucis tṛṭśramo bhramaḥ // (18.2) Par.?
ābaddhodaratā chardiḥ karṇake 'pyanukūjakam / (19.1) Par.?
sāmānyalakṣaṇaṃ kārśyaṃ vamakastamako jvaraḥ // (19.2) Par.?
mūrchā śiroruviṣṭambhaḥ śvayathuḥ karapādayoḥ / (20.1) Par.?
tandrānilāt tāluśoṣas timiraṃ karṇayoḥ svanaḥ // (20.2) Par.?
pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā / (21.1) Par.?
rugṇeṣu vṛddhiḥ sarveṣu kṣuttṛṣṇāparihartrikā // (21.2) Par.?
jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute / (22.1) Par.?
vātāddhṛdrogagulmārśaḥplīhapāṇḍuraśaṅkitāḥ // (22.2) Par.?
cirādduḥkhaṃ dravaṃ śuṣkaṃ tundāraṃ śabdaphenavat / (23.1) Par.?
punaḥ punaḥ sṛjed varcaṃ pāyurucchvāsakāsavān // (23.2) Par.?
pītena pītanīlābhaṃ pītābhaṃ sṛjati dravam / (24.1) Par.?
pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ // (24.2) Par.?
śleṣmaṇā pacyate duḥkhe manaśchardirarocakaḥ / (25.1) Par.?
āsyopadāhaniṣṭhīvakāsahṛllāsapīnasāḥ // (25.2) Par.?
hṛdayaṃ manyate styānamudaraṃ stimitaṃ guru / (26.1) Par.?
udgāro duṣṭamadhuraḥ sadanaṃ sapraharṣaṇam // (26.2) Par.?
saṃbhinnaśleṣmasaṃśliṣṭaguru cāmlaiḥ pravartacam / (27.1) Par.?
akṛśasyāpi daurbalyaṃ sarvaje sarvadarśanam // (27.2) Par.?
vibhāge 'ṅgasya ye proktāḥ pipāsādyāstrayo malāḥ / (28.1) Par.?
te 'pyasya grahaṇīdoṣāḥ samanteṣvasti kāraṇam // (28.2) Par.?
vātavyādhyaśmarīkuṣṭhamehodarabhagandaram / (29.1) Par.?
arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ // (29.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'tisāranidānaṃ nāma saptapañcāśaduttaraśatamo 'dhyāyaḥ // (30.1) Par.?
Duration=0.18770503997803 secs.