Occurrences

Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Rasahṛdayatantra
RHT, 3, 21.2 tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //
RHT, 10, 10.2 muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //
RHT, 18, 34.2 aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā //
Rasaprakāśasudhākara
RPSudh, 2, 61.1 tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /
RPSudh, 2, 80.2 cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //
RPSudh, 5, 86.1 vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /
Rasaratnasamuccaya
RRS, 9, 27.1 garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam /
RRS, 10, 52.1 krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet /
RRS, 11, 37.1 tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /
RRS, 11, 61.1 haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā /
RRS, 11, 69.2 sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām //
RRS, 13, 61.1 tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ /
RRS, 15, 24.1 gandhakaṃ tāratāmraṃ ca kṛtvā caikatra piṣṭikām /
RRS, 15, 31.2 āyase bhājane snigdhe piṣṭikāṃ tāṃ niveśya ca //
Rasaratnākara
RRĀ, R.kh., 8, 12.1 svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām /
RRĀ, V.kh., 4, 3.1 kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /
RRĀ, V.kh., 4, 4.1 amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā /
RRĀ, V.kh., 4, 8.2 evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //
RRĀ, V.kh., 4, 15.2 piṣṭikā jāyate divyā sarvakāmaphalapradā //
RRĀ, V.kh., 4, 19.1 pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /
RRĀ, V.kh., 4, 22.1 jāyate piṣṭikā divyā sarvakāmaphalapradā /
RRĀ, V.kh., 4, 28.2 ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //
RRĀ, V.kh., 4, 30.1 mardayedātape tīvre jāyate gandhapiṣṭikā /
RRĀ, V.kh., 4, 31.2 karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā //
RRĀ, V.kh., 4, 32.2 nārīstanyena sampiṣya lepayed gandhapiṣṭikām //
RRĀ, V.kh., 4, 43.2 samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //
RRĀ, V.kh., 6, 84.2 mardayettu karāṅgulyā jāyate gandhapiṣṭikā //
RRĀ, V.kh., 6, 85.2 kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet //
RRĀ, V.kh., 7, 1.1 dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /
RRĀ, V.kh., 7, 23.1 ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /
RRĀ, V.kh., 7, 112.2 trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //
RRĀ, V.kh., 8, 86.2 strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā //
RRĀ, V.kh., 9, 53.1 dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /
RRĀ, V.kh., 15, 97.2 dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //
Rasendracintāmaṇi
RCint, 3, 50.0 gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 5, 19.2 mardayedghṛtayogena jāyate gandhapiṣṭikā //
RCint, 5, 21.3 kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
Rasendracūḍāmaṇi
RCūM, 4, 10.1 caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /
RCūM, 14, 19.1 sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /
Rasārṇava
RArṇ, 4, 16.1 garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /
RArṇ, 6, 96.1 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
RArṇ, 6, 110.1 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
RArṇ, 10, 25.1 rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate /
RArṇ, 10, 55.1 tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /
RArṇ, 11, 40.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
RArṇ, 14, 163.2 hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //
RArṇ, 15, 27.2 samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 72.1 rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /
RArṇ, 15, 85.3 gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //
RArṇ, 15, 88.2 anena kramayogeṇa jāyate gandhapiṣṭikā //
RArṇ, 15, 91.2 dolayedravitāpena piṣṭikā bhavati kṣaṇāt //
RArṇ, 15, 93.2 dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //
RArṇ, 15, 94.2 stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //
RArṇ, 15, 124.1 palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /
RArṇ, 15, 127.2 puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //
RArṇ, 15, 142.1 same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
RArṇ, 15, 142.2 mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ //
RArṇ, 15, 143.2 piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //
RArṇ, 15, 149.0 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 150.2 mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ //
RArṇ, 15, 154.1 samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ /
RArṇ, 15, 157.2 pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //
RArṇ, 15, 166.1 piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /
RArṇ, 15, 176.0 piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet //
RArṇ, 15, 185.1 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /
RArṇ, 15, 186.0 dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //
RArṇ, 15, 198.2 piṣṭikāṃ kārayettena taptakhalle tu kāñjike //
RArṇ, 16, 94.1 piṣṭikāṃ kārayettena nigalena ca bandhayet /
RArṇ, 16, 94.2 puṭeṣu piṣṭikābandho golena nigalena ca //
RArṇ, 16, 96.1 piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam /
RArṇ, 18, 69.1 tad vajrabhasma subhage kārayet piṣṭikāsamam /
Rājanighaṇṭu
RājNigh, Pipp., 179.2 anyad godhūmajaṃ cānyat piṣṭikātaṇḍulodbhavam //
Ānandakanda
ĀK, 1, 10, 53.1 pūrvavat piṣṭikāṃ kṛtvā dolāyantre ca pācanam /
ĀK, 1, 23, 120.1 amle dinaṃ mardayettaṃ prakṣālyādāya piṣṭikām /
ĀK, 1, 23, 139.1 yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet /
ĀK, 1, 23, 147.2 karāṅgulyā khare gharme mardayet piṣṭikā bhavet //
ĀK, 1, 23, 155.2 kṣipedūrdhvaṃ ca deveśi stambhitāṃ gandhapiṣṭikām //
ĀK, 1, 23, 159.1 taptakhalve vinikṣipya jāritāṃ gandhapiṣṭikām /
ĀK, 1, 23, 167.1 kande vā nikṣipetpakve śubhe gandhakapiṣṭikām /
ĀK, 1, 23, 182.2 yāmamamlena saṃmardyaṃ khyāto'yaṃ hemapiṣṭikā //
ĀK, 1, 23, 184.1 kṛtvā tāṃ piṣṭikāṃ kṣiptvā piṣṭyūrdhvādhaśca gandhakam /
ĀK, 1, 23, 187.2 tatsamāṃśasuvarṇasya saṃpuṭe piṣṭikāṃ kṣipet //
ĀK, 1, 23, 739.2 hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //
ĀK, 1, 24, 64.1 rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /
ĀK, 1, 24, 75.2 gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //
ĀK, 1, 24, 79.1 anena kramayogena jāyate gandhapiṣṭikā /
ĀK, 1, 24, 81.2 dolayed ravitāpena piṣṭikā bhavati kṣaṇāt //
ĀK, 1, 24, 83.2 dāpayennikṣiped goṣṭhe saptāhād gandhapiṣṭikā //
ĀK, 1, 24, 84.2 stanyakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //
ĀK, 1, 24, 116.1 palāśataile saṃmardyaṃ yāvat syād dravapiṣṭikā /
ĀK, 1, 24, 119.2 puṭanaiḥ saptabhir devi piṣṭikāstambhanaṃ bhavet //
ĀK, 1, 24, 132.1 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 132.2 mahārasānpiṣṭikārdhaṃ mardayed oṣadhīrasaiḥ //
ĀK, 1, 24, 133.2 piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //
ĀK, 1, 24, 141.1 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 142.1 mahārasapiṣṭikāṃ ca mardayedoṣadhīrasaiḥ /
ĀK, 1, 24, 145.1 samena hemnā saṃyuktaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 148.2 pūrvavatpiṣṭikāyogāt khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 156.2 piṣṭikābandhanaṃ kṛtvā kalkenānena sundari //
ĀK, 1, 24, 165.1 piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet /
ĀK, 1, 24, 173.2 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu //
ĀK, 1, 24, 174.2 dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //
ĀK, 1, 25, 7.2 caturthāṃśasuvarṇena rasena kṛtapiṣṭikā //
ĀK, 1, 26, 106.2 garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam //
ĀK, 1, 26, 224.2 koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 88.1 lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā /
ŚdhSaṃh, 2, 12, 107.2 tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 12.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
MuA zu RHT, 3, 15.2, 9.0 dolāyantre'pi tāpena piṣṭikā bhavati kṣaṇāt //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 5, 26.2, 3.0 ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 247.2 piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu //
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 16.6 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā /
RKDh, 1, 5, 24.1 mardayecca karāṃgulyā jāyate gandhapiṣṭikā /
RKDh, 1, 5, 25.1 mardayed ghṛtayogena jāyate gandhapiṣṭikā /
RKDh, 1, 5, 28.1 pūrvoktaraṅgākṛṣṭinā vā bhāvitā gandhādipiṣṭakā /
RKDh, 1, 5, 28.2 iti gandhakapiṣṭikā /
RKDh, 1, 5, 53.2 tadetat piṣṭikāstambhe jāraṇāyāṃ sureśvari //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 30.2, 2.0 piṣṭikā naṣṭapiṣṭīkṛtaḥ rasaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
RRSṬīkā zu RRS, 11, 71.2, 10.3 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
RRSṬīkā zu RRS, 11, 71.2, 12.0 piṣṭībandhastu khoṭaka iti varṇanād atra piṣṭikārūpam ucyate //
Rasataraṅgiṇī
RTar, 2, 30.2 peṣaṇātpiṣṭatāṃ nītā matā piṣṭī ca piṣṭikā //