Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 8, 7.0 yaḥ somapītham icchet prayājāhutibhir udaṅ sa iyād uttarā ha vai somo rājā //
AB, 1, 8, 8.0 pra somapītham āpnoti ya evaṃ vidvān udaṅṅ eti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 46.1 ye naḥ pituḥ pitaro ye pitāmahā anūjahire somapīthaṃ vasiṣṭhāḥ /
Gopathabrāhmaṇa
GB, 2, 3, 18, 10.0 somapīthaṃ tayā niṣkrīṇīte //
GB, 2, 3, 18, 11.0 na hi tasmā arhati somapīthaṃ tayā niṣkrīṇīyāt //
Kāṭhakasaṃhitā
KS, 11, 1, 31.0 samakṣam eva somapītham avarunddhe //
KS, 11, 1, 40.0 somapītham evāsmin dādhāra //
KS, 13, 5, 27.0 svayaiva devatayā somapītham anusaṃtanoti //
KS, 13, 6, 29.0 tau paścāt somapīthaṃ prāpnutām //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 11.2 somapītham evāvarunddhe /
Taittirīyasaṃhitā
TS, 1, 5, 8, 38.1 somapītham evāvarunddhe //
TS, 1, 5, 8, 42.1 somapītham evāvarunddhe //
TS, 2, 1, 5, 6.3 tāv evāsmai somapīthaṃ prayacchataḥ /
TS, 2, 1, 5, 6.5 yad aindro bhavatīndriyaṃ vai somapītha indriyam eva somapītham avarunddhe /
TS, 2, 1, 10, 1.3 tau paścā somapītham prāpnutām /
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 6, 3, 1, 3.3 te deveṣu somapītham aicchanta /
TS, 6, 3, 1, 3.8 teṣāṃ ye nediṣṭham paryaviśan te somapītham prāpnuvann āhavanīya āgnīdhrīyo hotrīyo mārjālīyaḥ /
TS, 6, 5, 6, 44.0 sa etam eva somapītham pariśaya ā tṛtīyasavanāt //
Taittirīyāraṇyaka
TĀ, 5, 9, 11.4 prajāṃ paśūnt somapītham anūdvāsaḥ somapīthānu mehi /
TĀ, 5, 9, 11.6 prajām eva paśūnt somapītham ātman dhatte /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 5.1 etābhirvai devatābhirvaruṇa etasya somapīthamāśnuta /
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
Ṛgveda
ṚV, 10, 15, 8.1 ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ /