UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11566
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atho haitau śyāmaśabalāv eva yad ahorātre // (1)
Par.?
ahar vai śabalo rātriḥ śyāmaḥ // (2)
Par.?
te ye naktaṃ juhvati rātrim eva te śyāmaṃ praviśanti // (3)
Par.?
atha ya udite juhvaty ahar eva te śabalaṃ praviśanti // (4)
Par.?
tayor etad evātyayanam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt // (5)
Par.?
atho haiṣu savitaiva dyumnaḥ // (6)
Par.?
savitā vai prajāpatiḥ // (7)
Par.?
prajāpatir viśve devāḥ // (8)
Par.?
prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati // (9)
Par.?
tad etat prājāpatyaṃ yad agnihotram // (10)
Par.?
atha yad etat prātaḥ prabhāty etasmin vai dyumne prajāpatiḥ prajāḥ prajanayāṃcakāra // (11)
Par.?
savitā vai prajāpatiḥ // (12)
Par.?
prajāpatir viśve devāḥ // (13) Par.?
prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati // (14)
Par.?
tad etad vaiśvadevaṃ yad agnihotram // (15)
Par.?
atho haitad ahorātre evaṃ mukhaṃ saṃdhattaḥ // (16)
Par.?
annaṃ vā agnihotram // (17)
Par.?
annādyam evaitad ahorātrayor mukhato 'pidadhāti // (18)
Par.?
evam eva punaḥ prātaḥ saṃdhattaḥ // (19)
Par.?
annaṃ vā agnihotram // (20)
Par.?
annādyam evaitad ahorātrayor mukhato 'pidhāyaitau punarmṛtyū atimucyate yad ahorātre // (21)
Par.?
Duration=0.26581001281738 secs.