Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Toḍalatantra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
Atharvaveda (Paippalāda)
AVP, 4, 17, 2.1 ya ubhayena praharasi puchena cāsyena ca /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 11, 9.0 jāgatasya chandaso 'gneḥ pucchenāgneḥ puccham upadadhāmi //
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 17.0 ekaviṃśo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena pratiṣṭhāyotpatati pucchena pratiṣṭhāya niṣīdati //
PB, 5, 1, 17.0 ekaviṃśo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena pratiṣṭhāyotpatati pucchena pratiṣṭhāya niṣīdati //
PB, 5, 6, 2.0 adhvaryuḥ śirasodgāyan maitrāvaruṇo dakṣiṇena pakṣeṇa brāhmaṇācchaṃsy uttareṇa gṛhapatiḥ pucchenodgātātmanā //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
Taittirīyasaṃhitā
TS, 5, 5, 8, 25.0 jāgatena chandasā savitrā devatayāgneḥ pucchenāgneḥ puccham upadadhāmi //
Vaitānasūtra
VaitS, 6, 4, 11.1 patnīśāle bhūmidundubhim auṣṭreṇāpinaddhaṃ pucchenāghnanty uccair ghoṣaḥ upa śvāsayeti //
Mahābhārata
MBh, 7, 6, 27.2 ulkā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ //
Rāmāyaṇa
Rām, Ār, 40, 15.2 indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ //
Rām, Su, 56, 135.1 pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām /
Liṅgapurāṇa
LiPur, 1, 96, 19.1 pucchenaiva samābadhya bhramannekārṇave purā /
LiPur, 1, 96, 71.2 pādāvābadhya pucchena bāhubhyāṃ bāhumaṇḍalam //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 17.2 caramārṇaṃ sarandhraṃ ca nijapucchena kāminī //
ToḍalT, Navamaḥ paṭalaḥ, 18.1 bhedayitvā svapucchena nāgapāśaṃ tadūrdhvake /