Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 18.1 cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /
RRS, 2, 19.2 ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //
RRS, 2, 39.2 puṭedviṃśativāreṇa vārāheṇa puṭena hi //
RRS, 2, 43.2 adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam //
RRS, 2, 64.2 mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ //
RRS, 2, 65.2 paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /
RRS, 2, 93.0 gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ //
RRS, 2, 125.2 nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //
RRS, 3, 79.1 upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /
RRS, 4, 37.1 puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
RRS, 4, 62.2 vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //
RRS, 4, 69.3 saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //
RRS, 5, 14.2 luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //
RRS, 5, 15.3 jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //
RRS, 5, 16.2 patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam //
RRS, 5, 37.2 mārayetpuṭayogena nirutthaṃ jāyate dhruvam //
RRS, 5, 39.2 caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //
RRS, 5, 53.2 śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //
RRS, 5, 113.1 puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram /
RRS, 5, 113.1 puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram /
RRS, 5, 117.2 catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam /
RRS, 5, 120.1 śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ /
RRS, 5, 128.3 ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //
RRS, 5, 131.1 mṛtasūtasya pādena praliptāni puṭānale /
RRS, 5, 159.2 bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /
RRS, 5, 181.2 jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet //
RRS, 5, 182.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
RRS, 5, 182.3 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //
RRS, 5, 183.2 mārayetpuṭayogena nirutthaṃ jāyate tathā //
RRS, 5, 210.0 mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //
RRS, 8, 45.1 na tatpuṭasahasreṇa kṣayamāyāti sarvathā /
RRS, 8, 91.2 lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam //
RRS, 9, 21.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
RRS, 9, 55.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
RRS, 10, 29.3 sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //
RRS, 10, 30.3 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
RRS, 10, 47.1 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
RRS, 10, 48.2 anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet //
RRS, 10, 49.1 puṭād grāvṇo laghutvaṃ ca śīghravyāptiśca dīpanam /
RRS, 10, 50.1 yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /
RRS, 10, 55.0 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //
RRS, 10, 56.1 puṭaṃ bhūmitale tattadvitastidvitayocchrayam /
RRS, 10, 56.2 tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //
RRS, 10, 57.1 yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ /
RRS, 10, 59.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RRS, 10, 62.2 upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam //
RRS, 10, 62.2 upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam //
RRS, 10, 63.1 ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /
RRS, 10, 64.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
RRS, 10, 64.2 puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //
RRS, 11, 118.3 ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet //
RRS, 12, 62.1 gartāyāṃ tu tato deyaṃ puṭamāraṇyakotpalaiḥ /
RRS, 12, 102.3 mṛtyuṃjaya iti khyātaḥ kukkuṭīpuṭapācitaḥ //
RRS, 12, 142.2 sāmānyaṃ puṭam ādadyāt saptadhā sādhitaṃ rasam //
RRS, 14, 54.2 dhattūrabhārṅgitriphalārasārdraṃ tulyāṃśatāpyaṃ vipacetpuṭeṣu //
RRS, 14, 55.2 paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān //
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
RRS, 15, 60.2 tāpyaṃ ca kanyārasamardito'yaṃ pakvaḥ puṭe tīkṣṇamukho'rśasāṃ syāt //
RRS, 15, 65.2 puṭetpañcāśataṃ vārānmardayecca puṭe puṭe //
RRS, 15, 65.2 puṭetpañcāśataṃ vārānmardayecca puṭe puṭe //
RRS, 16, 6.2 puṭapakvo'tisāraghnaḥ sūto'yaṃ dardurāhvayaḥ //
RRS, 16, 13.1 puṭapakvasya bālasya dāḍimasya rasaiḥ śubhaiḥ /
RRS, 16, 27.2 nirudhya cūrṇalipte'tha bhāṇḍe dadyātpuṭaṃ tataḥ //
RRS, 16, 30.2 varāṭānāṃ prayatnena ruddhvā bhāṇḍe puṭe pacet //
RRS, 16, 93.1 cāṅgeryā hastiśuṃḍyāśca rasaiḥ piṣṭaṃ pacetpuṭe /
RRS, 16, 116.1 kāntaṃ padmarase ghṛṣṭaṃ puṭapakvaṃ varārase /
RRS, 17, 11.2 palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahetpuṭe //
RRS, 22, 8.1 viśoṣya ca puṭaṃ dadyādbhūmau nikṣipya kūpikām /
RRS, 22, 8.2 gajākhyapuṭaparyāptiḥ śāṇakarṣamitotpalaiḥ //
RRS, 22, 25.2 tataḥ karipuṭārdhena pākaṃ samyak prakalpayet //