Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 15, 13, 1.2 ye pṛthivyāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 2.2 ye 'ntarikṣe puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 3.2 ye divi puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 4.2 ye puṇyānāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 5.2 ya evāparimitāḥ puṇyā lokās tān eva tenāvarunddhe //
Gautamadharmasūtra
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
Kāṭhakasaṃhitā
KS, 8, 4, 26.0 puṇyā bhaviṣyanti //
KS, 8, 4, 35.0 puṇyā bhaviṣyanti //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 6.3 sarve hi puṇyā rāddhāḥ /
Vasiṣṭhadharmasūtra
VasDhS, 22, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 1.1 sarve ha vai devā agre sadṛśā āsuḥ sarve puṇyāḥ /
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
Mahābhārata
MBh, 1, 1, 196.1 devarṣayo hyatra puṇyā brahmarājarṣayas tathā /
MBh, 1, 56, 26.11 devā brahmarṣayo yatra puṇyā rājarṣayastathā /
MBh, 2, 8, 7.1 tasyāṃ rājarṣayaḥ puṇyāstathā brahmarṣayo 'malāḥ /
MBh, 2, 8, 25.1 ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ /
MBh, 2, 8, 36.1 puṇyāśca gandhāḥ śabdāśca tasyāṃ pārtha samantataḥ /
MBh, 2, 11, 26.4 tatra tiṣṭhanti te puṇyā ye cānye gurupūjakāḥ //
MBh, 3, 81, 33.1 evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ /
MBh, 3, 181, 12.2 brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana //
MBh, 3, 200, 28.1 apuṇyaśīlāś ca bhavanti puṇyā narottamāḥ pāpakṛto bhavanti /
MBh, 3, 238, 9.2 prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ //
MBh, 5, 36, 23.2 tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam /
MBh, 6, 4, 16.3 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 7, 5.1 tatra puṇyā janapadāstāni varṣāṇi bhārata /
MBh, 6, 8, 2.3 uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ //
MBh, 6, 12, 10.1 tatra puṇyā janapadā na tatra mriyate janaḥ /
MBh, 6, 12, 26.2 tatra puṇyā janapadāḥ pūjyate tatra śaṃkaraḥ //
MBh, 6, 12, 33.1 tatra puṇyā janapadāścatvāro lokasaṃmatāḥ /
MBh, 6, BhaGī 9, 33.1 kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā /
MBh, 12, 38, 15.1 yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ /
MBh, 12, 103, 8.2 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 194, 17.1 śabdāśca rūpāṇi rasāśca puṇyāḥ sparśāśca gandhāśca śubhāstathaiva /
MBh, 12, 255, 39.1 sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ /
MBh, 13, 101, 59.2 dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ //
MBh, 13, 111, 18.2 atīva puṇyāste bhāgāḥ salilasya ca tejasā //
MBh, 13, 129, 43.2 santaścakracarāḥ puṇyāḥ somalokacarāśca ye //
MBh, 13, 151, 21.1 bhūmibhāgāstathā puṇyā gaṅgādvāram athāpi ca /
MBh, 17, 3, 23.2 sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ //
Rāmāyaṇa
Rām, Ki, 50, 6.1 puṣpitāḥ phalavantaś ca puṇyāḥ surabhigandhinaḥ /
Divyāvadāna
Divyāv, 9, 2.0 tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Kūrmapurāṇa
KūPur, 1, 47, 5.1 teṣu puṇyā janapadā nādhayo vyādhayo na ca /
KūPur, 1, 47, 40.1 tatra puṇyā janapadā nānāścaryasamanvitāḥ /
KūPur, 2, 22, 17.1 aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca /
Liṅgapurāṇa
LiPur, 1, 52, 25.1 varṣe tu bhārate martyāḥ puṇyāḥ karmavaśāyuṣaḥ /
LiPur, 1, 67, 26.1 tasya vaṃśāstu pañcaite puṇyā devarṣisatkṛtāḥ /
Matsyapurāṇa
MPur, 109, 1.4 sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā //
MPur, 110, 2.2 ete cānye ca bahavo ye ca puṇyāḥ śiloccayāḥ //
MPur, 122, 3.2 tatra puṇyā janapadāścirācca mriyate janaḥ //
MPur, 122, 28.2 tatra puṇyā janapadāścāturvarṇyasamanvitāḥ //
MPur, 122, 93.1 tatra puṇyā janapadāścirācca mriyate janaḥ /
MPur, 168, 8.1 ātmatejodbhavāḥ puṇyā āpo'mṛtarasopamāḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 22.1 kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ /
Viṣṇupurāṇa
ViPur, 2, 4, 9.1 teṣu puṇyā janapadāścirācca mriyate janaḥ /
ViPur, 2, 4, 64.1 tatra puṇyā janapadāścāturvarṇyasamanvitāḥ /
ViPur, 6, 8, 16.1 puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ /
ViPur, 6, 8, 16.2 parvatāś ca mahāpuṇyāś caritāni ca dhīmatām //
Garuḍapurāṇa
GarPur, 1, 32, 8.2 sarvapāpaharāḥ puṇyāḥ sarvarogavināśanāḥ //
GarPur, 1, 82, 14.1 lokāḥ puṇyā gayāyāṃ hi śrāddhino brahmalokagāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
Haribhaktivilāsa
HBhVil, 3, 224.2 sarvakaṇṭakinaḥ puṇyāḥ āyurdāḥ kṣīriṇaḥ smṛtāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 37.2 ye pibanti jalaṃ tatra te puṇyā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 27.1 dhanyāḥ puṇyāśca ye martyās teṣāṃ snānaṃ prajāyate /
SkPur (Rkh), Revākhaṇḍa, 83, 107.2 catvāraḥ sāgarāḥ puṇyāḥ kṣīradhārāḥ staneṣu ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 7.2 ajahuḥ pāpakam karma puṇyāḥ puṇyena karmaṇā /