Occurrences

Baudhāyanaśrautasūtra
Ṛgvedakhilāni
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
Ṛgvedakhilāni
ṚVKh, 3, 10, 6.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati /
ṚVKh, 3, 10, 21.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati //
Mahābhārata
MBh, 1, 56, 26.4 ya idaṃ mānavo loke puṇyān vai brāhmaṇāñ śucīn /
MBh, 1, 57, 6.2 dharmayuktastato lokān puṇyān āpsyasi śāśvatān //
MBh, 1, 68, 9.16 etenaiva ca vṛttena puṇyāṃllokān avāpya ca /
MBh, 1, 83, 6.2 tataḥ prahāyāmararājajuṣṭān puṇyāṃllokān patamānaṃ yayātim /
MBh, 1, 155, 35.2 avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca /
MBh, 3, 81, 19.2 tāṃ cābhigamya rājendra puṇyāṃllokān avāpnuyāt //
MBh, 3, 85, 2.1 brāhmaṇānumatān puṇyān āśramān bharatarṣabha /
MBh, 3, 128, 14.2 puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam /
MBh, 3, 209, 1.3 agnīn sājanayat puṇyān ṣaḍekāṃ cāpi putrikām //
MBh, 8, 24, 30.2 ṛṣīṇām āśramān puṇyān yūpāñ janapadāṃs tathā /
MBh, 12, 76, 1.3 puṇyāṃśca lokāñ jayati tanme brūhi pitāmaha //
MBh, 12, 290, 60.2 puṇyāṃśca sāttvikān gandhān sparśajān dehasaṃśritān /
MBh, 13, 2, 95.2 sudarśanasya caritaṃ puṇyāṃl lokān avāpnuyāt //
MBh, 13, 54, 16.2 uttarān vā kurūn puṇyān atha vāpyamarāvatīm //
MBh, 13, 63, 17.1 citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃśca bhārata /
MBh, 13, 105, 2.3 puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ //
MBh, 15, 23, 19.2 patilokān ahaṃ puṇyān kāmaye tapasā vibho //
Liṅgapurāṇa
LiPur, 1, 103, 36.2 puṇyān vaivāhikān mantrān japur hṛṣṭamānasāḥ //
Matsyapurāṇa
MPur, 131, 40.1 dviṣanti brāhmaṇānpuṇyānna cārcanti hi devatāḥ /
Skandapurāṇa
SkPur, 13, 71.2 puṇyānvaivāhikānmantrāñjepuḥ saṃhṛṣṭamānasāḥ //
Kokilasaṃdeśa
KokSam, 1, 36.1 puṇyānasyāstaṭabhuvi purīkharvaṭagrāmaruddhān udyānadruprasavasurabhīn hosalān gāhamānaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 141.2 āśīrvādāṃstataḥ puṇyān dattvā viprā yayuḥ punaḥ //