Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 3, 1, 9.2 na tāni puṃsām amṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ //
BhāgPur, 3, 1, 17.1 sa nirgataḥ kauravapuṇyalabdho gajāhvayāt tīrthapadaḥ padāni /
BhāgPur, 3, 1, 17.2 anvākramat puṇyacikīrṣayorvyām adhiṣṭhito yāni sahasramūrtiḥ //
BhāgPur, 3, 16, 21.2 sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam //
BhāgPur, 4, 9, 35.2 īśvarāt kṣīṇapuṇyena phalīkārān ivādhanaḥ //
BhāgPur, 4, 12, 13.2 bhogaiḥ puṇyakṣayaṃ kurvannabhogairaśubhakṣayam //
BhāgPur, 4, 20, 14.2 hartānyathā hṛtapuṇyaḥ prajānāmarakṣitā karahāro 'ghamatti //
BhāgPur, 4, 26, 21.2 nūnaṃ tvakṛtapuṇyāste bhṛtyā yeṣv īśvarāḥ śubhe /
BhāgPur, 11, 1, 11.1 karmāni puṇyanivahāni sumaṅgalāni gāyajjagatkalimalāpaharāṇi kṛtvā /
BhāgPur, 11, 6, 35.2 prabhāsaṃ sumahatpuṇyaṃ yāsyāmo 'dyaiva māciram //
BhāgPur, 11, 7, 68.1 aho me paśyatāpāyam alpapuṇyasya durmateḥ /
BhāgPur, 11, 10, 24.1 svapuṇyopacite śubhre vimāna upagīyate /
BhāgPur, 11, 10, 26.1 tāvat sa modate svarge yāvat puṇyaṃ samāpyate /
BhāgPur, 11, 10, 26.2 kṣīṇapuṇyaḥ pataty arvāg anicchan kālacālitaḥ //