Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 54.1 yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam /
ViPur, 1, 11, 20.2 mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān //
ViPur, 1, 19, 46.1 tasmād yateta puṇyeṣu ya icchenmahatīṃ śriyam /
ViPur, 1, 20, 34.1 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ /
ViPur, 2, 3, 23.2 kadācillabhate janturmānuṣyaṃ puṇyasaṃcayāt //
ViPur, 2, 6, 46.2 narakasvargasaṃjñe vai pāpapuṇye dvijottama //
ViPur, 2, 8, 96.1 brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ /
ViPur, 2, 8, 99.2 sthānaṃ tatparamaṃ vipra puṇyapāpaparikṣaye //
ViPur, 2, 8, 116.2 apūrvapuṇyaprāptiśca sadyo maitreya jāyate //
ViPur, 3, 9, 15.2 sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
ViPur, 3, 11, 38.3 jagadāpyāyanodbhūtaṃ puṇyamāpnoti cānagha //
ViPur, 3, 11, 68.2 sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
ViPur, 3, 18, 102.2 yeṣāṃ saṃbhāṣaṇātpuṃsāṃ dinapuṇyaṃ praṇaśyati //
ViPur, 3, 18, 103.2 puṇyaṃ naśyati saṃbhāṣādeteṣāṃ taddinodbhavam //
ViPur, 5, 13, 21.1 taccintāvipulāhlādakṣīṇapuṇyacayā tathā /
ViPur, 5, 13, 32.1 kāpi tena samaṃ yātā kṛtapuṇyā madālasā /
ViPur, 6, 7, 9.2 rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā //
ViPur, 6, 8, 30.2 mahāpuṇyamayaṃ vipra tad asya śravaṇāt sakṛt //