Occurrences

Mahābhārata
Rāmāyaṇa
Spandakārikānirṇaya

Mahābhārata
MBh, 5, 10, 14.3 yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram //
Rāmāyaṇa
Rām, Bā, 67, 5.2 janakas tvāṃ mahārāja pṛcchate sapuraḥsaram //
Rām, Ki, 35, 10.2 gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram //
Rām, Su, 58, 5.1 ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram /
Rām, Yu, 116, 31.1 dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //