Occurrences

Mahābhārata
Śira'upaniṣad
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mātṛkābhedatantra
Rasamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 63.19 itihāsapurāṇānām unmeṣaṃ nimiṣaṃ ca yat /
MBh, 12, 59, 80.2 āgamaśca purāṇānāṃ maharṣīṇāṃ ca saṃbhavaḥ //
MBh, 13, 101, 7.2 brahmarṣidevadaityānāṃ purāṇānāṃ mahātmanām //
Śira'upaniṣad
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Kūrmapurāṇa
KūPur, 1, 29, 68.1 etad rahasyaṃ vedānāṃ purāṇānāṃ ca suvratāḥ /
KūPur, 1, 50, 10.1 sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ /
KūPur, 2, 33, 61.1 vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe /
Liṅgapurāṇa
LiPur, 1, 7, 14.1 vedānāṃ ca purāṇānāṃ tathā jñānapradarśakān /
LiPur, 1, 26, 27.1 aṣṭādaśapurāṇānāṃ brahmādyānāṃ tathaiva ca /
LiPur, 1, 64, 122.2 caturthaṃ hi purāṇānāṃ saṃhitāsu suśobhanam //
Matsyapurāṇa
MPur, 53, 63.2 dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam /
MPur, 53, 73.2 dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 33.1 purāṇānāṃ hi sarveṣām ayaṃ sādhāraṇaḥ smṛtaḥ /
Viṣṇupurāṇa
ViPur, 3, 6, 20.1 ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 22.2 itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ //
Mātṛkābhedatantra
MBhT, 10, 22.2 aṣṭādaśapurāṇānāṃ śravaṇenaiva yat phalam //
Rasamañjarī
RMañj, 6, 112.1 puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 14.2 aṣṭādaśapurāṇānāṃ vaktā satyavatīsutaḥ //