Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, bali, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9371
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ālokadānaṃ nāmaitat kīdṛśaṃ bharatarṣabha / (1.2) Par.?
katham etat samutpannaṃ phalaṃ cātra bravīhi me // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
manoḥ prajāpater vādaṃ suvarṇasya ca bhārata // (2.3) Par.?
tapasvī kaścid abhavat suvarṇo nāma nāmataḥ / (3.1) Par.?
varṇato hemavarṇaḥ sa suvarṇa iti paprathe // (3.2) Par.?
kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ / (4.1) Par.?
bahūn svavaṃśaprabhavān samatītaḥ svakair guṇaiḥ // (4.2) Par.?
sa kadācinmanuṃ vipro dadarśopasasarpa ca / (5.1) Par.?
kuśalapraśnam anyonyaṃ tau ca tatra pracakratuḥ // (5.2) Par.?
tatastau siddhasaṃkalpau merau kāñcanaparvate / (6.1) Par.?
ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām // (6.2) Par.?
tatra tau kathayāmāstāṃ kathā nānāvidhāśrayāḥ / (7.1) Par.?
brahmarṣidevadaityānāṃ purāṇānāṃ mahātmanām // (7.2) Par.?
suvarṇastvabravīd vākyaṃ manuṃ svāyaṃbhuvaṃ prabhum / (8.1) Par.?
hitārthaṃ sarvabhūtānāṃ praśnaṃ me vaktum arhasi // (8.2) Par.?
sumanobhir yad ijyante daivatāni prajeśvara / (9.1) Par.?
kim etat katham utpannaṃ phalayogaṃ ca śaṃsa me // (9.2) Par.?
manur uvāca / (10.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (10.2) Par.?
śukrasya ca baleścaiva saṃvādaṃ vai samāgame // (10.3) Par.?
baler vairocanasyeha trailokyam anuśāsataḥ / (11.1) Par.?
samīpam ājagāmāśu śukro bhṛgukulodvahaḥ // (11.2) Par.?
tam arghyādibhir abhyarcya bhārgavaṃ so 'surādhipaḥ / (12.1) Par.?
niṣasādāsane paścād vidhivad bhūridakṣiṇaḥ // (12.2) Par.?
katheyam abhavat tatra yā tvayā parikīrtitā / (13.1) Par.?
sumanodhūpadīpānāṃ saṃpradāne phalaṃ prati // (13.2) Par.?
tataḥ papraccha daityendraḥ kavīndraṃ praśnam uttamam / (14.1) Par.?
sumanodhūpadīpānāṃ kiṃ phalaṃ brahmavittama / (14.2) Par.?
pradānasya dvijaśreṣṭha tad bhavān vaktum arhati // (14.3) Par.?
śukra uvāca / (15.1) Par.?
tapaḥ pūrvaṃ samutpannaṃ dharmastasmād anantaram / (15.2) Par.?
etasminn antare caiva vīrudoṣadhya eva ca // (15.3) Par.?
somasyātmā ca bahudhā sambhūtaḥ pṛthivītale / (16.1) Par.?
amṛtaṃ ca viṣaṃ caiva yāścānyāstulyajātayaḥ // (16.2) Par.?
amṛtaṃ manasaḥ prītiṃ sadyaḥ puṣṭiṃ dadāti ca / (17.1) Par.?
mano glapayate tīvraṃ viṣaṃ gandhena sarvaśaḥ // (17.2) Par.?
amṛtaṃ maṅgalaṃ viddhi mahad viṣam amaṅgalam / (18.1) Par.?
oṣadhyo hyamṛtaṃ sarvaṃ viṣaṃ tejo 'gnisaṃbhavam // (18.2) Par.?
mano hlādayate yasmācchriyaṃ cāpi dadhāti ha / (19.1) Par.?
tasmāt sumanasaḥ proktā naraiḥ sukṛtakarmabhiḥ // (19.2) Par.?
devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ / (20.1) Par.?
tasmāt sumanasaḥ proktā yasmāt tuṣyanti devatāḥ // (20.2) Par.?
yaṃ yam uddiśya dīyeran devaṃ sumanasaḥ prabho / (21.1) Par.?
maṅgalārthaṃ sa tenāsya prīto bhavati daityapa // (21.2) Par.?
jñeyāstūgrāśca saumyāśca tejasvinyaśca tāḥ pṛthak / (22.1) Par.?
oṣadhyo bahuvīryāśca bahurūpāstathaiva ca // (22.2) Par.?
yajñiyānāṃ ca vṛkṣāṇām ayajñiyānnibodha me / (23.1) Par.?
āsurāṇi ca mālyāni daivatebhyo hitāni ca // (23.2) Par.?
rākṣasānāṃ surāṇāṃ ca yakṣāṇāṃ ca tathā priyāḥ / (24.1) Par.?
pitṝṇāṃ mānuṣāṇāṃ ca kāntā yāstvanupūrvaśaḥ // (24.2) Par.?
vanyā grāmyāśceha tathā kṛṣṭoptāḥ parvatāśrayāḥ / (25.1) Par.?
akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ // (25.2) Par.?
dvividho hi smṛto gandha iṣṭo 'niṣṭaśca puṣpajaḥ / (26.1) Par.?
iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet // (26.2) Par.?
akaṇṭakānāṃ vṛkṣāṇāṃ śvetaprāyāśca varṇataḥ / (27.1) Par.?
teṣāṃ puṣpāṇi devānām iṣṭāni satataṃ prabho // (27.2) Par.?
jalajāni ca mālyāni padmādīni ca yāni ca / (28.1) Par.?
gandharvanāgayakṣebhyastāni dadyād vicakṣaṇaḥ // (28.2) Par.?
oṣadhyo raktapuṣpāśca kaṭukāḥ kaṇṭakānvitāḥ / (29.1) Par.?
śatrūṇām abhicārārtham atharvasu nidarśitāḥ // (29.2) Par.?
tīkṣṇavīryāstu bhūtānāṃ durālambhāḥ sakaṇṭakāḥ / (30.1) Par.?
raktabhūyiṣṭhavarṇāśca kṛṣṇāścaivopahārayet // (30.2) Par.?
manohṛdayanandinyo vimarde madhurāśca yāḥ / (31.1) Par.?
cārurūpāḥ sumanaso mānuṣāṇāṃ smṛtā vibho // (31.2) Par.?
na tu śmaśānasambhūtā na devāyatanodbhavāḥ / (32.1) Par.?
saṃnayet puṣṭiyukteṣu vivāheṣu rahaḥsu ca // (32.2) Par.?
girisānuruhāḥ saumyā devānām upapādayet / (33.1) Par.?
prokṣitābhyukṣitāḥ saumyā yathāyogaṃ yathāsmṛti // (33.2) Par.?
gandhena devāstuṣyanti darśanād yakṣarākṣasāḥ / (34.1) Par.?
nāgāḥ samupabhogena tribhir etaistu mānuṣāḥ // (34.2) Par.?
sadyaḥ prīṇāti devān vai te prītā bhāvayantyuta / (35.1) Par.?
saṃkalpasiddhā martyānām īpsitaiśca manorathaiḥ // (35.2) Par.?
devāḥ prīṇanti satataṃ mānitā mānayanti ca / (36.1) Par.?
avajñātāvadhūtāśca nirdahantyadhamānnarān // (36.2) Par.?
ata ūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam / (37.1) Par.?
dhūpāṃśca vividhān sādhūn asādhūṃśca nibodha me // (37.2) Par.?
niryāsaḥ saralaścaiva kṛtrimaścaiva te trayaḥ / (38.1) Par.?
iṣṭāniṣṭo bhaved gandhastanme vistarataḥ śṛṇu // (38.2) Par.?
niryāsāḥ sallakīvarjyā devānāṃ dayitāstu te / (39.1) Par.?
gugguluḥ pravarasteṣāṃ sarveṣām iti niścayaḥ // (39.2) Par.?
aguruḥ sāriṇāṃ śreṣṭho yakṣarākṣasabhoginām / (40.1) Par.?
daityānāṃ sallakījaśca kāṅkṣito yaśca tadvidhaḥ // (40.2) Par.?
atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ / (41.1) Par.?
phāṇitāsavasaṃyuktair manuṣyāṇāṃ vidhīyate // (41.2) Par.?
devadānavabhūtānāṃ sadyastuṣṭikaraḥ smṛtaḥ / (42.1) Par.?
ye 'nye vaihārikāste tu mānuṣāṇām iti smṛtāḥ // (42.2) Par.?
ya evoktāḥ sumanasāṃ pradāne guṇahetavaḥ / (43.1) Par.?
dhūpeṣvapi parijñeyāsta eva prītivardhanāḥ // (43.2) Par.?
dīpadāne pravakṣyāmi phalayogam anuttamam / (44.1) Par.?
yathā yena yadā caiva pradeyā yādṛśāśca te // (44.2) Par.?
jyotistejaḥ prakāśaścāpyūrdhvagaṃ cāpi varṇyate / (45.1) Par.?
pradānaṃ tejasāṃ tasmāt tejo vardhayate nṛṇām // (45.2) Par.?
andhaṃ tamastamisraṃ ca dakṣiṇāyanam eva ca / (46.1) Par.?
uttarāyaṇam etasmājjyotirdānaṃ praśasyate // (46.2) Par.?
yasmād ūrdhvagam etat tu tamasaścaiva bheṣajam / (47.1) Par.?
tasmād ūrdhvagater dātā bhaved iti viniścayaḥ // (47.2) Par.?
devāstejasvino yasmāt prabhāvantaḥ prakāśakāḥ / (48.1) Par.?
tāmasā rākṣasāśceti tasmād dīpaḥ pradīyate // (48.2) Par.?
ālokadānāccakṣuṣmān prabhāyukto bhavennaraḥ / (49.1) Par.?
tān dattvā nopahiṃseta na harennopanāśayet // (49.2) Par.?
dīpahartā bhaved andhastamogatir asuprabhaḥ / (50.1) Par.?
dīpapradaḥ svargaloke dīpamālī virājate // (50.2) Par.?
haviṣā prathamaḥ kalpo dvitīyastvauṣadhīrasaiḥ / (51.1) Par.?
vasāmedo'sthiniryāsair na kāryaḥ puṣṭim icchatā // (51.2) Par.?
giriprapāte gahane caityasthāne catuṣpathe / (52.1) Par.?
dīpadātā bhavennityaṃ ya icched bhūtim ātmanaḥ // (52.2) Par.?
kuloddyoto viśuddhātmā prakāśatvaṃ ca gacchati / (53.1) Par.?
jyotiṣāṃ caiva sālokyaṃ dīpadātā naraḥ sadā // (53.2) Par.?
balikarmasu vakṣyāmi guṇān karmaphalodayān / (54.1) Par.?
devayakṣoraganṛṇāṃ bhūtānām atha rakṣasām // (54.2) Par.?
yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ / (55.1) Par.?
rākṣasān eva tān viddhi nirvaṣaṭkāramaṅgalān // (55.2) Par.?
tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam / (56.1) Par.?
śirasā praṇataścāpi hared balim atandritaḥ // (56.2) Par.?
gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā / (57.1) Par.?
bāhyāścāgantavo ye 'nye yakṣarākṣasapannagāḥ // (57.2) Par.?
ito dattena jīvanti devatāḥ pitarastathā / (58.1) Par.?
te prītāḥ prīṇayantyetān āyuṣā yaśasā dhanaiḥ // (58.2) Par.?
balayaḥ saha puṣpaistu devānām upahārayet / (59.1) Par.?
dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ // (59.2) Par.?
kāryā rudhiramāṃsāḍhyā balayo yakṣarakṣasām / (60.1) Par.?
surāsavapuraskārā lājollepanabhūṣitāḥ // (60.2) Par.?
nāgānāṃ dayitā nityaṃ padmotpalavimiśritāḥ / (61.1) Par.?
tilān guḍasusampannān bhūtānām upahārayet // (61.2) Par.?
agradātāgrabhogī syād balavarṇasamanvitaḥ / (62.1) Par.?
tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam // (62.2) Par.?
jvalatyaharaho veśma yāścāsya gṛhadevatāḥ / (63.1) Par.?
tāḥ pūjyā bhūtikāmena prasṛtāgrapradāyinā // (63.2) Par.?
ityetad asurendrāya kāvyaḥ provāca bhārgavaḥ / (64.1) Par.?
suvarṇāya manuḥ prāha suvarṇo nāradāya ca // (64.2) Par.?
nārado 'pi mayi prāha guṇān etānmahādyute / (65.1) Par.?
tvam apyetad viditveha sarvam ācara putraka // (65.2) Par.?
Duration=0.26852917671204 secs.