Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 4, 3, 4.1 yat prathamaṃ parimārṣṭi tenātharvavedaṃ yad dvitīyaṃ tenetihāsapurāṇam //
Chāndogyopaniṣad
ChU, 3, 4, 2.1 te vā ete 'tharvāṅgirasa etad itihāsapurāṇam abhyatapan /
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
Gopathabrāhmaṇa
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
Mahābhārata
MBh, 1, 5, 1.2 purāṇam akhilaṃ tāta pitā te 'dhītavān purā /
MBh, 1, 51, 7.1 purāṇam āgamya tato bravīmyahaṃ dattaṃ tasmai varam indreṇa rājan /
MBh, 1, 215, 11.14 hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 3, 78, 13.1 itihāsam imaṃ śrutvā purāṇaṃ śaśvad uttamam /
MBh, 3, 189, 14.3 vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam //
MBh, 12, 194, 3.2 bṛhaspatiḥ praśnam imaṃ purāṇaṃ papraccha śiṣyo 'tha guruṃ praṇamya //
MBh, 12, 194, 7.2 na cāpyahaṃ veda paraṃ purāṇaṃ mithyāpravṛttiṃ ca kathaṃ nu kuryām //
MBh, 12, 326, 106.2 tebhyastacchrāvayāmāsa purāṇaṃ vedasaṃmitam //
MBh, 12, 329, 2.2 hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana /
MBh, 12, 335, 7.2 kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam /
MBh, 13, 90, 27.1 adhīyate purāṇaṃ ye dharmaśāstrāṇyathāpi ca /
MBh, 13, 105, 21.3 ye 'dhīyante setihāsaṃ purāṇaṃ madhvāhutyā juhvati ca dvijebhyaḥ //
MBh, 13, 143, 7.3 sṛṣṭistathaiveyam anuprasūtā sa nirmame viśvam idaṃ purāṇam //
Agnipurāṇa
AgniPur, 2, 1.3 purāṇaṃ brahma cāgneyaṃ yathā viṣṇoḥ purā śrutam //
Kūrmapurāṇa
KūPur, 1, 1, 1.2 purāṇaṃ sampravakṣyāmi yaduktaṃ viśvayoninā //
KūPur, 1, 1, 7.1 tasmād bhavantaṃ pṛcchāmaḥ purāṇaṃ kaurmamuttamam /
KūPur, 1, 1, 123.1 pṛṣṭaḥ provāca sakalaṃ purāṇaṃ kaurmamuttamam /
KūPur, 1, 13, 14.2 śrāvayāmāsa māṃ prītyā purāṇaṃ puruṣo hariḥ //
KūPur, 1, 50, 20.1 bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ /
KūPur, 2, 41, 13.2 provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam //
KūPur, 2, 44, 130.2 idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param //
KūPur, 2, 44, 145.2 lebhe purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam //
Liṅgapurāṇa
LiPur, 1, 1, 15.2 asyāgrato muneḥ puṇyaṃ purāṇaṃ vaktumarhasi //
LiPur, 1, 1, 17.2 naimiṣeyāṃśca puṇyātmā purāṇaṃ vyājahāra saḥ //
LiPur, 1, 64, 121.1 prasādādvaiṣṇavaṃ cakre purāṇaṃ vai parāśaraḥ /
Matsyapurāṇa
MPur, 1, 10.3 mātsyaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ //
MPur, 53, 5.2 aṅgāni caturo vedānpurāṇaṃ nyāyavistaram //
MPur, 53, 15.1 tatpurāṇaṃ ca yo dadyātsuvarṇakamalānvitam /
MPur, 53, 22.3 aṣṭādaśa sahasrāṇi purāṇaṃ tatpracakṣate //
MPur, 53, 36.1 purāṇaṃ brahmavaivartaṃ yo dadyānmāghamāsi ca /
MPur, 171, 66.1 yaścedamagryaṃ śṛṇuyātpurāṇaṃ sadā naraḥ parvasu gauraveṇa /
Narasiṃhapurāṇa
NarasiṃPur, 1, 25.3 taṃ praṇamya pravakṣyāmi purāṇaṃ nārasiṃhakam //
NarasiṃPur, 1, 30.2 purāṇaṃ narasiṃhasya pravakṣyāmi yathātathā //
Suśrutasaṃhitā
Su, Ka., 8, 88.2 etāvadetat samudāhṛtaṃ tu vakṣyāmi lūtāprabhavaṃ purāṇam //
Yājñavalkyasmṛti
YāSmṛ, 1, 45.1 vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 8.1 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 2, 8, 28.1 prāha bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 2, 9, 43.1 tasmā idaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam /
BhāgPur, 3, 5, 4.2 hṛdi sthito yacchati bhaktipūte jñānaṃ satattvādhigamaṃ purāṇam //
BhāgPur, 3, 8, 2.2 pravartaye bhāgavataṃ purāṇaṃ yad āha sākṣād bhagavān ṛṣibhyaḥ //
BhāgPur, 3, 8, 9.1 provāca mahyaṃ sa dayālur ukto muniḥ pulastyena purāṇam ādyam /
Garuḍapurāṇa
GarPur, 1, 1, 11.2 purāṇaṃ gāruḍaṃ vakṣye sāraṃ viṣṇukathāśrayam /
GarPur, 1, 1, 35.2 purāṇaṃ gāruḍaṃ vyāsaḥ purāsau me 'bravīdidam //
GarPur, 1, 2, 5.2 śṛṇu sūta pravakṣyāmi purāṇaṃ gāruḍaṃ tava /
GarPur, 1, 2, 6.3 brahmā śrīgāruḍaṃ puṇyaṃ purāṇaṃ sāravācakam //
GarPur, 1, 2, 8.2 purāṇaṃ gāruḍaṃ sāraṃ rudraṃ ca māṃ yathā /
GarPur, 1, 2, 9.3 purāṇaṃ gāruḍaṃ sāraṃ brūhi brahmanmahārthakam //
GarPur, 1, 2, 57.2 māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam //
GarPur, 1, 94, 28.2 vākovākyaṃ purāṇaṃ ca nārāśaṃsīśca gāthikāḥ //
GarPur, 1, 98, 16.2 itihāsapurāṇaṃ vā likhitvā yaḥ prayacchati //
GarPur, 1, 127, 18.1 śrutvā purāṇaṃ devasya māhātmyapratipādakam /
Skandapurāṇa
SkPur, 3, 26.2 purāṇaṃ yogatattvajñā gāyanti triguṇānvitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 20.1 yo na veda purāṇaṃ hi na sa vedātra kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 155, 118.1 gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam /
SkPur (Rkh), Revākhaṇḍa, 229, 16.1 idaṃ yaḥ śṛṇuyān nityaṃ purāṇaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 232, 31.1 yaścedaṃ śṛṇuyānnityaṃ purāṇaṃ devabhāṣitam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 27.0 purāṇavedo vedaḥ so 'yam iti purāṇam ācakṣīta //