Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 55.1 mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ /
KSS, 1, 4, 57.1 so 'pi snānamiṣān nītas tamasyantaḥ purohitaḥ /
KSS, 1, 4, 59.2 ādyavatso 'pi nikṣipto mañjūṣāyāṃ purohitaḥ //
KSS, 4, 1, 125.1 iha śāntikaro nāma sthito 'smākaṃ purohitaḥ /
KSS, 4, 1, 130.2 purohitau svaputrasya bhāvinaḥ paryakalpayat //
KSS, 5, 1, 116.2 iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ //
KSS, 5, 1, 120.2 labdhāvakāśastam agāt svayaṃ draṣṭuṃ purohitam //
KSS, 5, 1, 122.1 purogāveditaścainam abhyagāt sa purohitam /
KSS, 5, 1, 124.2 bhūyo 'pi tam upāgacchat purohitam uvāca ca //
KSS, 5, 1, 126.1 tacchrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ /
KSS, 5, 1, 136.2 purohitaṃ sa vakti sma dhūrtarājo 'lpayā girā //
KSS, 5, 1, 140.1 tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
KSS, 5, 1, 143.1 tacchrutvā mādhavo 'vādīt kṛtārtistaṃ purohitam /
KSS, 5, 1, 146.1 tataḥ praṇamya taṃ prahvaḥ sa uvāca purohitaḥ /
KSS, 5, 1, 147.2 anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ //
KSS, 5, 1, 151.1 tataḥ purohito 'pyevaṃ sa taṃ punarabhāṣata /
KSS, 5, 1, 159.2 mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ //
KSS, 5, 1, 166.2 ityuktvā tacca jagrāha tatkṣaṇaṃ sa purohitaḥ //
KSS, 5, 1, 169.2 iti cāntikam āyāntaṃ praśaśaṃsa purohitam //
KSS, 5, 1, 171.1 śivo 'pi yāteṣu dineṣvavādīt taṃ purohitam /
KSS, 5, 1, 173.2 tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ //
KSS, 5, 1, 175.1 anyonyalikhitaṃ haste gṛhītvā sa purohitaḥ /
KSS, 5, 1, 176.2 purohitārthān bhuñjānau yathecchaṃ tatra tasthatuḥ //
KSS, 5, 1, 186.2 iti vijñāpayāmāsa nṛpatiṃ sa purohitaḥ //
KSS, 5, 1, 198.1 purohitaḥ so 'tha yayau hāritārtho vilajjitaḥ /