Occurrences

Ṛgveda
Aṣṭādhyāyī
Amarakośa
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 112, 14.2 yābhiḥ pūrbhidye trasadasyum āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 3, 51, 2.2 vājasanim pūrbhidaṃ tūrṇim apturaṃ dhāmasācam abhiṣācaṃ svarvidam //
ṚV, 9, 88, 4.1 indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 41.0 pūḥsarvayor dārisahoḥ //
Aṣṭādhyāyī, 5, 3, 39.0 pūrvādharāvarānām asi puradhavaś caiṣām //
Aṣṭādhyāyī, 5, 4, 74.0 ṛkpūrabdhūḥpathām ānakṣe //
Amarakośa
AKośa, 2, 37.2 kūṭaṃ pūrdvāri yaddhastinakhas tasmin atha triṣu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 25.2 sakhībhiḥ sahitā yātā pūrbahiścāmbikārcane //