Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 126.3 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt /
MBh, 1, 2, 127.1 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt /
MBh, 1, 21, 9.1 īśo hyasi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara /
MBh, 1, 27, 10.1 tāṃśca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ /
MBh, 1, 27, 31.1 naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara /
MBh, 1, 29, 22.1 dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ /
MBh, 1, 30, 2.2 sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara /
MBh, 1, 48, 14.1 takṣakastu sa nāgendraḥ puraṃdaraniveśanam /
MBh, 1, 48, 15.2 agacchaccharaṇaṃ bhīta āgaskṛtvā puraṃdaram //
MBh, 1, 51, 11.9 puraṃdarastu taṃ yajñaṃ dṛṣṭvorubhayam āviśat /
MBh, 1, 54, 8.2 vṛtaṃ sadasyair bahubhir devair iva puraṃdaram //
MBh, 1, 65, 21.2 bhītaḥ puraṃdarastasmān menakām idam abravīt //
MBh, 1, 73, 2.2 kālaste vikramasyādya jahi śatrūn puraṃdara //
MBh, 1, 94, 24.1 divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram /
MBh, 1, 94, 38.1 pauravaḥ svapuraṃ gatvā puraṃdarapuropamam /
MBh, 1, 105, 2.4 tiṣṭhantaṃ rājasamitau puraṃdaram ivāparam /
MBh, 1, 105, 15.2 tam ekaṃ menire śūraṃ deveṣviva puraṃdaram //
MBh, 1, 125, 32.2 babhau yathā dānavasaṃkṣaye purā puraṃdaro devagaṇaiḥ samāvṛtaḥ //
MBh, 1, 137, 16.50 puraṃdarasamo jiṣṇuḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 212, 1.300 putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ /
MBh, 1, 213, 35.2 viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam //
MBh, 1, 214, 18.2 gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam //
MBh, 1, 215, 15.2 upāsaṃgau ca me na staḥ pratiyoddhuṃ puraṃdaram /
MBh, 1, 217, 15.2 śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram //
MBh, 2, 2, 20.2 svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ //
MBh, 2, 11, 31.4 puraṃdaraśca devendro varuṇo dhanado yamaḥ /
MBh, 3, 27, 25.2 ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ //
MBh, 3, 38, 13.2 dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram //
MBh, 3, 38, 15.1 nideśād dharmarājasya draṣṭuṃ devaṃ puraṃdaram /
MBh, 3, 45, 2.2 praveśayāmāsur atho puraṃdaraniveśanam //
MBh, 3, 45, 5.2 puraṃdaraniyogācca pañcābdam avasat sukhī //
MBh, 3, 45, 8.1 sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ /
MBh, 3, 45, 9.2 jagāma śakrabhavanaṃ puraṃdaradidṛkṣayā //
MBh, 3, 98, 5.2 puraṃdaraṃ puraskṛtya brahmāṇam upatasthire //
MBh, 3, 98, 24.2 tvaṣṭrā tathoktaḥ sa puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt //
MBh, 3, 99, 8.1 tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 121, 1.2 nṛgeṇa yajamānena someneha puraṃdaraḥ /
MBh, 3, 124, 11.2 aśvināvapi devendra devau viddhi puraṃdara //
MBh, 3, 125, 7.2 sa manyur vyagamacchīghraṃ mumoca ca puraṃdaram //
MBh, 3, 142, 21.1 yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ /
MBh, 3, 162, 5.1 pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ /
MBh, 3, 162, 8.1 dhanaṃjayaśca tejasvī praṇipatya puraṃdaram /
MBh, 3, 162, 11.2 uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ //
MBh, 3, 165, 18.1 tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram /
MBh, 3, 169, 27.2 puraṃdarapurāddhīdaṃ viśiṣṭam iti lakṣaye //
MBh, 3, 170, 64.1 tacchrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 211, 3.2 uddhartukāmo matimān putro jajñe puraṃdaraḥ //
MBh, 3, 213, 4.1 vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ /
MBh, 3, 213, 8.1 puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava /
MBh, 3, 221, 39.1 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ /
MBh, 3, 221, 72.2 athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ //
MBh, 3, 284, 17.2 nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ //
MBh, 3, 285, 12.2 pratyākhyeyastvayā tāta kuṇḍalārthe puraṃdaraḥ //
MBh, 3, 285, 14.2 puraṃdarasya karṇa tvaṃ buddhim etām apānuda //
MBh, 3, 286, 13.2 abhyarthayethā deveśam amoghārthaṃ puraṃdaram //
MBh, 3, 290, 18.1 ete hi vibudhāḥ sarve puraṃdaramukhā divi /
MBh, 5, 8, 9.2 mene 'bhyadhikam ātmānam avamene puraṃdaram //
MBh, 5, 14, 11.2 stūyamānastato devaḥ śacīm āha puraṃdaraḥ //
MBh, 5, 17, 3.1 diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara /
MBh, 5, 49, 23.2 ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram //
MBh, 5, 58, 23.2 yo na kālaparīto vāpyapi sākṣāt puraṃdaraḥ //
MBh, 5, 89, 2.1 lakṣmyā paramayā yuktaṃ puraṃdaragṛhopamam /
MBh, 5, 102, 23.1 tataḥ puraṃdaraṃ viṣṇur uvāca bhuvaneśvaram /
MBh, 5, 102, 25.1 puraṃdaro 'tha saṃcintya vainateyaparākramam /
MBh, 5, 122, 55.2 yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ //
MBh, 5, 176, 42.2 jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 5, 186, 19.1 arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī /
MBh, 6, 80, 25.2 gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ //
MBh, 6, 91, 15.3 bhagadatto mahīpālaḥ puraṃdarasamo yudhi //
MBh, 6, 106, 45.1 śaraiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ puraṃdaram /
MBh, 7, 69, 28.1 api śakyo raṇe jetuṃ vajrahastaḥ puraṃdaraḥ /
MBh, 7, 77, 10.2 jahyenaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 7, 108, 22.1 śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim /
MBh, 7, 110, 11.1 yo 'jayat samare karṇaṃ puraṃdara ivāsuram /
MBh, 7, 125, 4.2 na hyasya vidyate trātā sākṣād api puraṃdaraḥ //
MBh, 7, 128, 28.2 vṛtrahatyai yathā devāḥ parivavruḥ puraṃdaram //
MBh, 7, 132, 13.2 nicakhāna mahābāhuḥ puraṃdara ivāśanim //
MBh, 7, 133, 5.2 paritrātum iha prāpto yadi pārthaṃ puraṃdaraḥ /
MBh, 7, 166, 8.1 rāmasyānumataḥ śāstre puraṃdarasamo yudhi /
MBh, 7, 171, 31.2 icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ //
MBh, 8, 5, 65.2 prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ //
MBh, 8, 13, 23.1 athārjunaṃ sve parivārya sainikāḥ puraṃdaraṃ devagaṇā ivābruvan /
MBh, 8, 22, 13.1 puraṃdarasamaṃ yuddhe marudgaṇasamaṃ bale /
MBh, 8, 26, 49.1 hutāśanādityasamānatejasaṃ parākrame viṣṇupuraṃdaropamam /
MBh, 8, 43, 74.2 puraṃdarasame kruddhe nivṛtte bharatarṣabhe //
MBh, 8, 63, 65.2 puraṃdaradhanuḥprakhyā hastikakṣyā vyarājata //
MBh, 8, 66, 13.2 puraṃdarārthaṃ tapasā prayatnataḥ svayaṃ kṛtaṃ yad bhuvanasya sūnunā //
MBh, 8, 66, 49.2 asṛjaccharavarṣāṇi varṣāṇīva puraṃdaraḥ //
MBh, 9, 32, 48.2 nyāyato yudhyamānasya deveṣvapi puraṃdaraḥ //
MBh, 9, 61, 27.2 kastvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ //
MBh, 12, 49, 5.1 tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ /
MBh, 12, 59, 89.1 bhagavān api tacchāstraṃ saṃcikṣepa puraṃdaraḥ /
MBh, 12, 91, 22.2 atha so 'nvatapat paścācchriyaṃ dṛṣṭvā puraṃdare //
MBh, 12, 104, 6.2 rājadharmavidhānajñaḥ pratyuvāca puraṃdaram //
MBh, 12, 104, 10.3 vaśaṃ copanayecchatrūnnihanyācca puraṃdara //
MBh, 12, 104, 22.2 yukto vivaram anvicched ahitānāṃ puraṃdara //
MBh, 12, 104, 35.2 sāmnā dānena bhedena daṇḍena ca puraṃdara //
MBh, 12, 104, 52.3 cacāra kāle vijayāya cārihā vaśaṃ ca śatrūn anayat puraṃdaraḥ //
MBh, 12, 124, 23.3 tatrāgamaya bhadraṃ te bhūya eva puraṃdara //
MBh, 12, 167, 11.1 rājadharmā tataḥ prāha praṇipatya puraṃdaram /
MBh, 12, 167, 11.2 yadi te 'nugrahakṛtā mayi buddhiḥ puraṃdara /
MBh, 12, 216, 28.1 tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase /
MBh, 12, 217, 26.1 purā sarvaṃ pravyathate mayi kruddhe puraṃdara /
MBh, 12, 218, 17.3 yo mām eko viṣahituṃ śaktaḥ kaścit puraṃdara //
MBh, 12, 218, 37.3 jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ //
MBh, 12, 219, 2.2 bhavābhavajñaṃ bhūtānām ityuvāca puraṃdaraḥ //
MBh, 12, 220, 21.2 vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara //
MBh, 12, 220, 47.2 tvatto bahutarāścānye bhaviṣyanti puraṃdara //
MBh, 12, 258, 44.1 āśramaṃ mama samprāptastrilokeśaḥ puraṃdaraḥ /
MBh, 12, 271, 27.2 pitāmahaśca viṣṇuśca so 'śvinau sa puraṃdaraḥ //
MBh, 12, 329, 14.3 aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ /
MBh, 13, 28, 26.1 etacchrutvā tu vacanaṃ tam uvāca puraṃdaraḥ /
MBh, 13, 30, 13.3 yathā mamākṣayā kīrtir bhaveccāpi puraṃdara //
MBh, 13, 40, 19.1 puraṃdaraṃ ca jānīte parastrīkāmacāriṇam /
MBh, 13, 40, 23.1 apramattena te bhāvyaṃ sadā prati puraṃdaram /
MBh, 13, 41, 15.2 puraṃdaraśca saṃtrasto babhūva vimanāstadā //
MBh, 13, 41, 18.1 sa taṃ ghoreṇa tapasā yuktaṃ dṛṣṭvā puraṃdaraḥ /
MBh, 13, 41, 20.1 ajitendriya pāpātman kāmātmaka puraṃdara /
MBh, 13, 57, 32.2 dadāti cānnaṃ vidhivacca yaśca sa lokam āpnoti puraṃdarasya //
MBh, 13, 61, 57.1 ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara /
MBh, 13, 61, 64.1 puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara /
MBh, 13, 61, 74.1 brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara /
MBh, 13, 61, 87.2 bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara //
MBh, 13, 82, 31.2 varayasva varaṃ devi dātāsmīti puraṃdara //
MBh, 13, 95, 82.2 tato maharṣayaḥ prītāstathetyuktvā puraṃdaram /
MBh, 13, 135, 49.2 vāsudevo bṛhadbhānur ādidevaḥ puraṃdaraḥ //
MBh, 13, 138, 6.1 abhiśaptaśca bhagavān gautamena puraṃdaraḥ /
MBh, 14, 7, 20.1 yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau /
MBh, 14, 9, 32.1 vajraṃ gṛhītvā ca puraṃdara tvaṃ samprāhārṣīścyavanasyātighoram /
MBh, 14, 10, 5.2 tvaṃ caivaitad vettha puraṃdaraśca viśvedevā vasavaścāśvinau ca /
MBh, 14, 43, 10.2 kuberaḥ sarvayakṣāṇāṃ devatānāṃ puraṃdaraḥ /
MBh, 14, 54, 26.1 mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ /
MBh, 14, 94, 13.2 na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara //
MBh, 14, 95, 33.2 tathā kathayatām eva devarājaḥ puraṃdaraḥ /
MBh, 15, 26, 8.2 puraṃdarasya saṃsthānaṃ pratipede mahāmanāḥ //
MBh, 17, 3, 4.1 sukumārī sukhārhā ca rājaputrī puraṃdara /
MBh, 17, 3, 30.1 rājñas tu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ /