Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Ṛgveda
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
Atharvaveda (Paippalāda)
AVP, 12, 16, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 50.2 bhago aryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.4 bhago aryamā savitā puraṃdhis te tvā devā adur mahyaṃ patnīm /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 1.7 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 5.2 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 226, 6.5 sa ghā no yoga ā bhuvat sa rāye sa purandhyām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 22.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 1, 5.1 kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.5 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.2 bhago 'ryamā savitā purandhir mahyaṃ tvādurgārhapatyāya devāḥ /
Vārāhagṛhyasūtra
VārGS, 14, 13.3 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
Ṛgveda
ṚV, 1, 5, 3.1 sa ghā no yoga ā bhuvat sa rāye sa purandhyām /
ṚV, 1, 116, 7.1 yuvaṃ narā stuvate pajriyāya kakṣīvate aradatam purandhim /
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
ṚV, 1, 117, 19.2 athā yuvām id ahvayat purandhir āgacchataṃ sīṃ vṛṣaṇāv avobhiḥ //
ṚV, 1, 123, 6.1 ud īratāṃ sūnṛtā ut purandhīr ud agnayaḥ śuśucānāso asthuḥ /
ṚV, 1, 134, 3.2 pra bodhayā purandhiṃ jāra ā sasatīm iva /
ṚV, 1, 158, 2.2 jigṛtam asme revatīḥ purandhīḥ kāmapreṇeva manasā carantā //
ṚV, 1, 180, 6.1 ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim /
ṚV, 2, 1, 3.2 tvam brahmā rayivid brahmaṇaspate tvaṃ vidhartaḥ sacase purandhyā //
ṚV, 2, 38, 10.1 bhagaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso gnāspatir no avyāḥ /
ṚV, 3, 61, 1.2 purāṇī devi yuvatiḥ purandhir anu vrataṃ carasi viśvavāre //
ṚV, 3, 62, 11.1 devasya savitur vayaṃ vājayantaḥ purandhyā /
ṚV, 4, 22, 10.2 asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ //
ṚV, 4, 26, 7.2 atrā purandhir ajahād arātīr made somasya mūrā amūraḥ //
ṚV, 4, 34, 2.2 saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam //
ṚV, 4, 50, 11.2 aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ //
ṚV, 5, 35, 8.1 asmākam indrehi no ratham avā purandhyā /
ṚV, 5, 41, 6.2 iṣudhyava ṛtasāpaḥ purandhīr vasvīr no atra patnīr ā dhiye dhuḥ //
ṚV, 7, 9, 6.1 tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim /
ṚV, 7, 32, 20.1 taraṇir it siṣāsati vājam purandhyā yujā /
ṚV, 7, 35, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
ṚV, 7, 36, 8.2 bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim //
ṚV, 7, 39, 4.2 tāṁ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim //
ṚV, 7, 64, 5.2 aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 65, 5.2 aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 67, 5.2 viśvā aviṣṭaṃ vāja ā purandhīs tā naḥ śaktaṃ śacīpatī śacībhiḥ //
ṚV, 7, 97, 9.2 aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ //
ṚV, 8, 34, 6.1 smatpurandhir na ā gahi viśvatodhīr na ūtaye /
ṚV, 8, 69, 1.2 dhiyā vo medhasātaye purandhyā vivāsati //
ṚV, 8, 92, 15.2 dhiyāviḍḍhi purandhyā //
ṚV, 9, 90, 4.1 urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā purandhī /
ṚV, 9, 93, 4.2 rathirāyatām uśatī purandhir asmadryag ā dāvane vasūnām //
ṚV, 9, 97, 36.2 indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim //
ṚV, 9, 110, 3.2 gojīrayā raṃhamāṇaḥ purandhyā //
ṚV, 10, 39, 2.1 codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīr īrayataṃ tad uśmasi /
ṚV, 10, 39, 7.2 yuvaṃ havaṃ vadhrimatyā agacchataṃ yuvaṃ suṣutiṃ cakrathuḥ purandhaye //
ṚV, 10, 65, 13.2 viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatī saha dhībhiḥ purandhyā //
ṚV, 10, 65, 14.1 viśve devāḥ saha dhībhiḥ purandhyā manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 10, 80, 1.2 agnī rodasī vi carat samañjann agnir nārīṃ vīrakukṣim purandhim //
ṚV, 10, 112, 5.2 sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //