Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Nyāyabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Amaraughaśāsana
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
AB, 8, 11, 6.0 bahur ha vai prajayā paśubhir bhavati ya evam etām antataḥ prajātim āśāste gavām aśvānām puruṣāṇām //
Atharvaveda (Śaunaka)
AVŚ, 4, 9, 2.1 paripāṇaṃ puruṣāṇāṃ paripāṇaṃ gavāṃ asi /
AVŚ, 8, 7, 15.2 gavāṃ yakṣmaḥ puruṣāṇāṃ vīrudbhir atinutto nāvyā etu srotyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 19.0 karmaṇi puruṣāṇām //
Taittirīyasaṃhitā
TS, 2, 1, 1, 5.4 yacchmaśruṇas tat puruṣāṇāṃ rūpam /
TS, 5, 5, 1, 19.0 yacchmaśruṇas tat puruṣāṇāṃ rūpam //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 4.1 atha yaiteṣāṃ saptānām puruṣāṇāṃ śrīḥ /
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 10, 2, 3, 11.6 iti nv aṣṭānavateḥ puruṣāṇām mātrā sādhimānānām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 5.0 sa hovāca yo vai bālāka eteṣāṃ puruṣāṇāṃ kartā yasya vaitat karma sa vai veditavya iti //
Arthaśāstra
ArthaŚ, 1, 15, 12.1 mantrabhedo hyayogakṣemakaro rājñastadāyuktapuruṣāṇāṃ ca //
ArthaŚ, 2, 1, 35.1 nirāśrayatvād grāmāṇāṃ kṣetrābhiratatvācca puruṣāṇāṃ kośaviṣṭidravyadhānyarasavṛddhir bhavati //
ArthaŚ, 2, 5, 16.1 sarvādhikaraṇeṣu yuktopayuktatatpuruṣāṇāṃ paṇādicatuṣpaṇaparamāpahāreṣu pūrvamadhyamottamavadhā daṇḍāḥ //
ArthaŚ, 4, 9, 1.1 samāhartṛpradeṣṭāraḥ pūrvam adhyakṣāṇām adhyakṣapuruṣāṇāṃ ca niyamanaṃ kuryuḥ //
ArthaŚ, 14, 1, 8.1 kalāmātraṃ puruṣāṇām dviguṇaṃ kharāśvānām caturguṇaṃ hastyuṣṭrāṇām //
ArthaŚ, 14, 1, 26.1 kalāmātraṃ puruṣāṇām iti samānaṃ pūrveṇa //
Carakasaṃhitā
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 114.1 iti sārāṇyaṣṭau puruṣāṇāṃ balapramāṇaviśeṣajñānārthamupadiṣṭāni bhavanti //
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 3, 11.4 sātmyasevināṃ punaḥ strīpuruṣāṇāmanupahataśukraśoṇitagarbhāśayānāmṛtukāle saṃnipatitānāṃ jīvasyānavakramaṇād garbhā na prādurbhavanti /
Ca, Indr., 1, 5.2 jātikuladeśakālavayaḥpratyātmaniyatā hi teṣāṃ teṣāṃ puruṣāṇāṃ te te bhāvaviśeṣā bhavanti //
Ca, Indr., 12, 83.1 hayānāṃ puruṣāṇāṃ ca svapne samadhirohaṇam /
Lalitavistara
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
LalVis, 7, 39.1 ānanda āha kā punarbhagavan teṣāṃ tathārūpāṇāmasatpuruṣāṇāṃ gatirbhaviṣyati ko 'bhisaṃparāyaḥ /
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
Mahābhārata
MBh, 1, 124, 6.1 spṛhayāmyadya nirvedāt puruṣāṇāṃ sacakṣuṣām /
MBh, 1, 125, 2.2 puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ //
MBh, 4, 3, 17.4 pramadāhārikā loke puruṣāṇāṃ pravāsinām /
MBh, 4, 12, 12.2 āsīt samṛddho matsyeṣu puruṣāṇāṃ susaṃmataḥ //
MBh, 5, 37, 48.1 balaṃ pañcavidhaṃ nityaṃ puruṣāṇāṃ nibodha me /
MBh, 7, 65, 19.1 gajaskandhagatānāṃ ca puruṣāṇāṃ kirīṭinā /
MBh, 12, 98, 18.1 puruṣāṇāṃ samānānāṃ dṛśyate mahad antaram /
MBh, 12, 104, 50.2 puruṣāṇāṃ praduṣṭānāṃ svabhāvo balavattaraḥ //
MBh, 12, 116, 2.1 puruṣāṇām ayaṃ tāta durvṛttānāṃ durātmanām /
MBh, 12, 136, 174.2 āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ //
MBh, 12, 338, 3.1 bahūnāṃ puruṣāṇāṃ ca yathaikā yonir ucyate /
MBh, 12, 338, 25.1 bahūnāṃ puruṣāṇāṃ sa yathaikā yonir ucyate /
MBh, 13, 38, 23.1 alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca /
MBh, 13, 118, 2.1 duḥkhaṃ prāṇaparityāgaḥ puruṣāṇāṃ mahāmṛdhe /
MBh, 14, 64, 16.3 kharāṇāṃ puruṣāṇāṃ ca parisaṃkhyā na vidyate //
MBh, 14, 87, 14.1 tatra jātisahasrāṇi puruṣāṇāṃ tatastataḥ /
MBh, 15, 22, 1.3 strīṇāṃ ca puruṣāṇāṃ ca sumahānnisvano 'bhavat //
MBh, 15, 46, 2.1 durvijñeyā hi gatayaḥ puruṣāṇāṃ matā mama /
Manusmṛti
ManuS, 1, 19.1 teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām /
ManuS, 8, 323.1 puruṣāṇāṃ kulīnānāṃ nārīṇāṃ ca viśeṣataḥ /
Rāmāyaṇa
Rām, Ay, 20, 30.2 kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite //
Rām, Ay, 40, 3.1 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ /
Rām, Ki, 37, 26.2 kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ //
Rām, Ki, 42, 46.1 strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca /
Rām, Yu, 38, 32.1 prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 467.1 chāgānāṃ puruṣāṇāṃ ca dhīrāṇām api sādakaḥ /
Kāmasūtra
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
KāSū, 6, 1, 10.2 puruṣāṇāṃ sulabhāvamānitvāt /
Kūrmapurāṇa
KūPur, 2, 37, 128.1 sāṃkhyayogo dvidhā jñeyaḥ puruṣāṇāṃ hi sādhanam /
KūPur, 2, 37, 128.2 yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //
Suśrutasaṃhitā
Su, Sū., 34, 10.1 puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā /
Su, Utt., 42, 8.1 puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.8 sarvapuruṣāṇāṃ viṣayabhūtatvāt /
Viṣṇupurāṇa
ViPur, 1, 9, 30.1 balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā /
ViPur, 1, 9, 122.2 devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham //
ViPur, 5, 38, 63.2 bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ //
Viṣṇusmṛti
ViSmṛ, 74, 4.1 karṣūtrayamūle puruṣāṇāṃ karṣūtrayamūle strīṇām //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 24.1 tatra vikalpabahutvam etat sarvapuruṣāṇām guṇānāṃ saṃyoge sādhāraṇaviṣayam //
Śatakatraya
ŚTr, 2, 40.1 kim iha bahubhir uktair yuktiśūnyaiḥ pralāpairdvayam iha puruṣāṇāṃ sarvadā sevanīyam /
Amaraughaśāsana
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
Bhāratamañjarī
BhāMañj, 14, 123.1 mahiṣāṇāṃ kharāṇāṃ ca puruṣāṇāṃ gavāṃ tathā /
Garuḍapurāṇa
GarPur, 1, 114, 10.2 puruṣāṇāmalābhena nārī caiva pativratā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 4.0 phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 11.0 tena nibandheṣviti na puruṣāṇāmapi likhitaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 513.0 etaduktaṃ bhavati saptānāṃ puruṣāṇāmekapiṇḍakriyānupraveśaḥ sāpiṇḍyahetuḥ //
Rasaratnasamuccaya
RRS, 11, 97.2 puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
Śukasaptati
Śusa, 1, 11.14 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 11, 10.2 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Haribhaktivilāsa
HBhVil, 3, 249.2 prātaḥsnānena śuddhānāṃ puruṣāṇāṃ viśāṃ vara //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 94.1 sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante //
SDhPS, 5, 103.1 sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyān noktaṃ gṛhṇīyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 38.1 puruṣāṇāṃ trayīṃ dhyātvā snānaṃ kuryād yathāvidhi /
Uḍḍāmareśvaratantra
UḍḍT, 5, 6.1 aśvamūtreṇa saṃyujya puruṣāṇāṃ vaśaṃkaram /