Occurrences

Aitareyabrāhmaṇa
Gautamadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kātyāyanasmṛti
Kāvyālaṃkāra
Liṅgapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Hārāṇacandara on Suśr
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī

Aitareyabrāhmaṇa
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
Gautamadharmasūtra
GautDhS, 2, 2, 9.1 varṇān āśramāṃś ca nyāyato 'bhirakṣet //
Arthaśāstra
ArthaŚ, 2, 9, 36.1 na bhakṣayanti ye tvarthān nyāyato vardhayanti ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 92.0 dharmapathyarthanyāyād anapete //
Buddhacarita
BCar, 4, 82.1 tvaṃ punarnyāyataḥ prāptān balavān rūpavānyuvā /
BCar, 9, 3.1 tau nyāyatastaṃ pratipūjya vipraṃ tenārcitau tāvapi cānurūpam /
BCar, 10, 20.1 taṃ nyāyato nyāyavidāṃ variṣṭhaṃ sametya papraccha ca dhātusāmyam /
BCar, 12, 3.1 tāvubhau nyāyataḥ pṛṣṭvā dhātusāmyaṃ parasparam /
Carakasaṃhitā
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Mahābhārata
MBh, 1, 37, 21.2 nyāyato rakṣitāstena tasya pāpaṃ na rocaye //
MBh, 1, 78, 19.3 nyāyato dharmataścaiva carantī na bibhemi te //
MBh, 1, 192, 7.224 nyāyataḥ pūjitā rājñā drupadena mahātmanā /
MBh, 1, 198, 8.2 drupadaṃ nyāyato rājan saṃyuktam upatasthivān //
MBh, 3, 183, 31.1 tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanāḥ /
MBh, 5, 40, 26.1 brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ krameṇaitānnyāyataḥ pūjayānaḥ /
MBh, 5, 75, 8.1 sumantritaṃ sunītaṃ ca nyāyataścopapāditam /
MBh, 5, 115, 3.2 tam upāgamya sa munir nyāyatastena satkṛtaḥ /
MBh, 9, 32, 14.2 nyāyato yudhyamānānāṃ kṛtī hyeṣa mahābalaḥ //
MBh, 9, 32, 48.2 nyāyato yudhyamānasya deveṣvapi puraṃdaraḥ //
MBh, 9, 62, 47.2 dharmato nyāyataścaiva snehataśca paraṃtapa //
MBh, 10, 1, 46.2 nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ /
MBh, 12, 83, 43.1 nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ /
MBh, 12, 135, 9.2 prāpte kāle na me kiṃcinnyāyataḥ parihāsyate //
MBh, 12, 135, 21.2 abhipretārthasiddhyarthaṃ nyāyato yacca tat tathā //
MBh, 13, 22, 13.2 abhyagacchata taṃ vipraṃ nyāyataḥ kurunandana //
MBh, 13, 107, 97.2 tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatastathā //
MBh, 13, 116, 57.2 prīyante pitaraścaiva nyāyato māṃsatarpitāḥ //
MBh, 13, 128, 30.2 nyāyataste mahābhāge saṃśayaḥ samudīritaḥ /
MBh, 13, 128, 32.1 tasya dharmakriyā devi vratacaryā ca nyāyataḥ /
MBh, 14, 95, 29.2 vedāṃśca brahmacaryeṇa nyāyataḥ prārthayāmahe //
MBh, 15, 10, 9.1 kośasya saṃcaye yatnaṃ kurvīthā nyāyataḥ sadā /
Manusmṛti
ManuS, 7, 30.2 na śakyo nyāyato netuṃ saktena viṣayeṣu ca //
ManuS, 8, 201.2 krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam //
Rāmāyaṇa
Rām, Bā, 9, 30.1 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ /
Rām, Bā, 12, 1.2 abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca //
Rām, Bā, 13, 38.1 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ /
Rām, Bā, 13, 43.1 tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ /
Rām, Ki, 9, 21.1 rājyaṃ praśāsatas tasya nyāyato mama rāghava /
Divyāvadāna
Divyāv, 18, 88.1 paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṃvibhajya pravrajitāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 42.1 viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ /
KātySmṛ, 1, 224.1 kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā /
KātySmṛ, 1, 409.1 yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam /
KātySmṛ, 1, 858.2 sa evāṃśas tu sarveṣāṃ bhrātṝṇāṃ nyāyato bhavet /
Kāvyālaṃkāra
KāvyAl, 1, 32.2 gatānugatikanyāyānnānākhyeyam amedhasām //
Liṅgapurāṇa
LiPur, 1, 8, 53.1 nyāyataḥ sevyamānastu sa evaṃ svasthatāṃ vrajet /
LiPur, 1, 89, 19.2 nyāyato yaścaredbhaikṣyaṃ pūrvoktātsa viśiṣyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 19, 7.0 nyāyāt padārthānām adhigatapratyayo lābhamalopāyābhijñaḥ vidvānityucyate //
Viṣṇupurāṇa
ViPur, 3, 8, 23.2 kuryātpratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ //
ViPur, 5, 20, 20.1 nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau /
Yājñavalkyasmṛti
YāSmṛ, 1, 356.1 sa netuṃ nyāyato 'śakyo lubdhenākṛtabuddhinā /
Bhāratamañjarī
BhāMañj, 1, 819.2 samayo vihito dhātrā mamāyaṃ nyāyataḥ prabho /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 21.2 vāgmī pragalbhaḥ papraccha nyāyataḥ surapūjitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 673.0 na daivacaritaṃ caret iti nyāyāt //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 15.0 tasmāt sarvasnehebhyaḥ sarpir evottamam saṃskārasyānuvartanād iti nyāyāt nyāyyam eva //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 5.0 iti nyāyād viśvocchedātmanyabhāve bhāvyamāne na kadācit paramārthāptir bhavati //
Tantrāloka
TĀ, 1, 207.2 ākṣiped dhavatāsattvanyāyād dūrāntikatvataḥ //
TĀ, 16, 272.1 gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //
ĀVDīp zu Ca, Cik., 2, 4, 29.2, 1.0 śarkarāmadhusaṃyuktamityatra prakṣepanyāyāt pādikatvaṃ śarkarāmadhunoḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 6.0 mayūrāṇḍarasanyāyāt pratipattir abhedinī //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 4.0 nirarthakaprayāse kasyāpi matir naivotpadyata iti nyāyāt //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 4.0 sarvaṃ vākyaṃ sāvadhāraṇamiti nyāyāt //
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //