Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 110.5 pulastyatīrthayātrā ca nāradena maharṣiṇā //
MBh, 1, 59, 10.2 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ //
MBh, 1, 60, 4.1 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 1, 60, 7.1 rākṣasāstu pulastyasya vānarāḥ kiṃnarāstathā /
MBh, 1, 114, 42.1 marīcir aṅgirāścaiva pulastyaḥ pulahaḥ kratuḥ /
MBh, 1, 172, 9.1 tathā pulastyaḥ pulahaḥ kratuścaiva mahākratum /
MBh, 1, 172, 10.1 pulastyastu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha /
MBh, 1, 172, 15.1 evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā /
MBh, 2, 7, 15.1 medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 2, 11, 15.2 pulastyaśca kratuścaiva prahrādaḥ kardamastathā /
MBh, 3, 80, 11.3 pulastyasya sakāśād vai sarvam etad upaśrutam //
MBh, 3, 80, 15.2 dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam //
MBh, 3, 80, 22.1 pulastya uvāca /
MBh, 3, 80, 29.1 pulastya uvāca /
MBh, 3, 81, 1.1 pulastya uvāca /
MBh, 3, 81, 105.1 pulastya uvāca /
MBh, 3, 81, 112.3 pulastya uvāca /
MBh, 3, 82, 1.1 pulastya uvāca /
MBh, 3, 83, 1.1 pulastya uvāca /
MBh, 3, 83, 96.2 evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ /
MBh, 3, 83, 97.2 pulastyavacanāccaiva pṛthivīm anucakrame //
MBh, 3, 258, 12.1 pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ /
MBh, 3, 259, 1.2 pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ /
MBh, 5, 115, 11.2 cyavanaśca sukanyāyāṃ pulastyaḥ saṃdhyayā yathā //
MBh, 9, 44, 9.1 pitāmahaḥ pulastyaśca pulahaśca mahātapāḥ /
MBh, 12, 160, 16.1 marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum /
MBh, 12, 200, 17.2 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum //
MBh, 12, 201, 4.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 306, 59.1 nāradasyāsureścaiva pulastyasya ca dhīmataḥ /
MBh, 12, 321, 33.2 marīcir aṅgirātriśca pulastyaḥ pulahaḥ kratuḥ //
MBh, 12, 322, 27.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 326, 81.1 tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam /
MBh, 12, 327, 29.1 marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 327, 61.1 marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 15, 20.2 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ //
MBh, 13, 27, 4.1 atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 92, 20.1 pitāmahaḥ pulastyaśca vasiṣṭhaḥ pulahastathā /