Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8070
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gālava uvāca / (1.1) Par.?
mahāvīryo mahīpālaḥ kāśīnām īśvaraḥ prabhuḥ / (1.2) Par.?
divodāsa iti khyāto bhaimasenir narādhipaḥ // (1.3) Par.?
tatra gacchāvahe bhadre śanair āgaccha mā śucaḥ / (2.1) Par.?
dhārmikaḥ saṃyame yuktaḥ satyaścaiva janeśvaraḥ // (2.2) Par.?
nārada uvāca / (3.1) Par.?
tam upāgamya sa munir nyāyatastena satkṛtaḥ / (3.2) Par.?
gālavaḥ prasavasyārthe taṃ nṛpaṃ pratyacodayat // (3.3) Par.?
divodāsa uvāca / (4.1) Par.?
śrutam etanmayā pūrvaṃ kim uktvā vistaraṃ dvija / (4.2) Par.?
kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama // (4.3) Par.?
etacca me bahumataṃ yad utsṛjya narādhipān / (5.1) Par.?
mām evam upayāto 'si bhāvi caitad asaṃśayam // (5.2) Par.?
sa eva vibhavo 'smākam aśvānām api gālava / (6.1) Par.?
aham apyekam evāsyāṃ janayiṣyāmi pārthivam // (6.2) Par.?
nārada uvāca / (7.1) Par.?
tathetyuktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ / (7.2) Par.?
vidhipūrvaṃ ca tāṃ rājā kanyāṃ pratigṛhītavān // (7.3) Par.?
reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ / (8.1) Par.?
svāhāyāṃ ca yathā vahnir yathā śacyāṃ sa vāsavaḥ // (8.2) Par.?
yathā candraśca rohiṇyāṃ yathā dhūmorṇayā yamaḥ / (9.1) Par.?
varuṇaśca yathā gauryāṃ yathā carddhyāṃ dhaneśvaraḥ // (9.2) Par.?
yathā nārāyaṇo lakṣmyāṃ jāhnavyāṃ ca yathodadhiḥ / (10.1) Par.?
yathā rudraśca rudrāṇyāṃ yathā vedyāṃ pitāmahaḥ // (10.2) Par.?
adṛśyantyāṃ ca vāsiṣṭho vasiṣṭhaścākṣamālayā / (11.1) Par.?
cyavanaśca sukanyāyāṃ pulastyaḥ saṃdhyayā yathā // (11.2) Par.?
agastyaścāpi vaidarbhyāṃ sāvitryāṃ satyavān yathā / (12.1) Par.?
yathā bhṛguḥ pulomāyām adityāṃ kaśyapo yathā // (12.2) Par.?
reṇukāyāṃ yathārcīko haimavatyāṃ ca kauśikaḥ / (13.1) Par.?
bṛhaspatiśca tārāyāṃ śukraśca śataparvayā // (13.2) Par.?
yathā bhūmyāṃ bhūmipatir urvaśyāṃ ca purūravāḥ / (14.1) Par.?
ṛcīkaḥ satyavatyāṃ ca sarasvatyāṃ yathā manuḥ // (14.2) Par.?
tathā tu ramamāṇasya divodāsasya bhūpateḥ / (15.1) Par.?
mādhavī janayāmāsa putram ekaṃ pratardanam // (15.2) Par.?
athājagāma bhagavān divodāsaṃ sa gālavaḥ / (16.1) Par.?
samaye samanuprāpte vacanaṃ cedam abravīt // (16.2) Par.?
niryātayatu me kanyāṃ bhavāṃstiṣṭhantu vājinaḥ / (17.1) Par.?
yāvad anyatra gacchāmi śulkārthaṃ pṛthivīpate // (17.2) Par.?
divodāso 'tha dharmātmā samaye gālavasya tām / (18.1) Par.?
kanyāṃ niryātayāmāsa sthitaḥ satye mahīpatiḥ // (18.2) Par.?
Duration=0.059651136398315 secs.