Occurrences

Arthaśāstra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī

Arthaśāstra
ArthaŚ, 2, 1, 6.1 teṣām antarāṇi vāgurikaśabarapulindacaṇḍālāraṇyacarā rakṣeyuḥ //
Mahābhārata
MBh, 2, 26, 10.1 tato dakṣiṇam āgamya pulindanagaraṃ mahat /
MBh, 8, 15, 9.2 pulindakhaśabāhlīkān niṣādān dhrakataṅgaṇān //
MBh, 12, 147, 8.1 arvāk ca pratitiṣṭhanti pulindaśabarā iva /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 32.2 pluṣṭasthāṇuvanākārapulindabalam agrataḥ //
BKŚS, 18, 207.2 kālarātrir ivāsahyā pulindapṛtanāpatat //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
Viṣṇupurāṇa
ViPur, 4, 24, 62.1 kaivartabaṭupulindabrāhmaṇān rājye sthāpayiṣyati //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 18.1 kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ /
Kathāsaritsāgara
KSS, 1, 7, 26.1 pulindavākyād āsādya sārthaṃ daivātkathaṃcana /
KSS, 2, 4, 45.2 gṛhaṃ pulindakākhyasya pulindādhipateragāt //
Rājanighaṇṭu
RājNigh, Gr., 7.1 ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ /
Āryāsaptaśatī
Āsapt, 2, 275.2 yānti mṛgavallabhāyāḥ pulindabāṇārditāḥ prāṇāḥ //